| ÅK, 2, 1, 8.2 |
| gorocano'mlavetaśca kācacchagaṇavālukāḥ // | Context |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Context |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Context |
| KaiNigh, 2, 114.2 |
| kācaṃ pākyaṃ trikūṭaṃ syātsarvaṃ tu lavaṇaṃ kaṭu // | Context |
| KaiNigh, 2, 115.1 |
| kācaḥ sakṣāra uṣṇaḥ syāt cakṣuṣyo'ñjanakarmaṇi / | Context |
| RArṇ, 11, 176.2 |
| mūṣāgataṃ bhavedyāvat kācaṃ dattvādharottaram / | Context |
| RArṇ, 11, 187.2 |
| strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ / | Context |
| RArṇ, 13, 12.2 |
| dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ // | Context |
| RArṇ, 14, 7.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet / | Context |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Context |
| RArṇ, 14, 152.2 |
| guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ // | Context |
| RArṇ, 14, 155.1 |
| kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt / | Context |
| RArṇ, 14, 156.2 |
| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Context |
| RArṇ, 15, 3.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Context |
| RArṇ, 15, 73.2 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet // | Context |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Context |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Context |
| RArṇ, 16, 53.1 |
| guḍena nīlakācena tutthāmlalavaṇena ca / | Context |
| RArṇ, 17, 112.2 |
| kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet // | Context |
| RArṇ, 5, 32.2 |
| sauvarcalaṃ ca kācaṃ ca lavaṇāḥ pañca kīrtitāḥ // | Context |
| RArṇ, 5, 42.0 |
| kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye // | Context |
| RArṇ, 8, 20.1 |
| sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ / | Context |
| RCint, 8, 41.2 |
| baddhaṃ paścāt sārakācaprayogāddhemnā tulyaṃ sūtamāvartayettu // | Context |
| RCūM, 12, 49.2 |
| niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham // | Context |
| RCūM, 9, 9.1 |
| sāmudraṃ sindhusaṃjātaṃ kācotthaṃ viḍasaṃjñitam / | Context |
| RCūM, 9, 28.1 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ / | Context |
| RHT, 14, 7.1 |
| śikhigalatām ekaraso'tidhmātaḥ kācaṭaṃkaṇataḥ / | Context |
| RHT, 18, 16.2 |
| tāṃ pītatāṃ ca tīkṣṇaṃ kācastatkālikavināśaṃ ca // | Context |
| RPSudh, 1, 136.2 |
| kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // | Context |
| RPSudh, 1, 152.2 |
| tāmreṇa raktakācena raktasaindhavakena ca // | Context |
| RPSudh, 2, 42.1 |
| kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / | Context |
| RPSudh, 5, 46.1 |
| kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / | Context |
| RRÅ, R.kh., 8, 22.2 |
| ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet // | Context |
| RRÅ, R.kh., 8, 67.2 |
| bhāgaikaṃ śvetakācaṃ ca bhāgapañcaikaṭaṃkaṇam // | Context |
| RRÅ, V.kh., 12, 21.2 |
| tatkhoṭaṃ ṭaṃkaṇaiḥ kācaiḥ śodhayedvai dhamandhaman // | Context |
| RRÅ, V.kh., 13, 5.2 |
| kṣudramīnaṃ yavakṣāraṃ kācapiṇyākasūraṇam // | Context |
| RRÅ, V.kh., 13, 16.1 |
| abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 18, 138.2 |
| tatsarvaṃ jāyate khoṭaṃ sauvīraṃ kācaṭaṃkaṇam // | Context |
| RRÅ, V.kh., 18, 147.1 |
| kācaṭaṃkaṇasauvīraiḥ śodhayettaṃ dhaman dhaman / | Context |
| RRÅ, V.kh., 2, 8.2 |
| sāmudraṃ saindhavaṃ kācaṃ cullikā ca suvarcalam // | Context |
| RRÅ, V.kh., 20, 7.0 |
| tadvatsūto bhavedbaddhastacchodhyaṃ kācaṭaṃkaṇaiḥ // | Context |
| RRÅ, V.kh., 20, 21.2 |
| tattulyaṃ ṭaṃkaṇaṃ kācamūrdhvādhastasya dāpayet // | Context |
| RRÅ, V.kh., 20, 49.1 |
| viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Context |
| RRÅ, V.kh., 4, 9.2 |
| kumārīdravapiṣṭena kācenāṅgulamātrakam // | Context |
| RRÅ, V.kh., 5, 44.1 |
| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Context |
| RRÅ, V.kh., 6, 88.2 |
| pācyaṃ prakaṭamūṣāyāṃ kācaṃ ṭaṅkaṇakaṃ kṣipet // | Context |
| RRÅ, V.kh., 7, 22.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā dhamed dṛḍham / | Context |
| RRÅ, V.kh., 7, 55.2 |
| tatkhoṭaṃ śodhayetpaścāt sitakācena ṭaṅkaṇaiḥ // | Context |
| RRÅ, V.kh., 8, 6.1 |
| śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā / | Context |
| RRÅ, V.kh., 8, 9.1 |
| śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 8, 109.1 |
| ṭaṃkaṇaṃ śvetakācaṃ ca ūrdhvaṃ dattvā nirodhayet / | Context |
| RRÅ, V.kh., 8, 110.1 |
| kācaṃ ṭaṃkaṇakaṃ dattvā mūṣāyāṃ cāndhitaṃ dhamet / | Context |
| RRÅ, V.kh., 9, 7.2 |
| snukpayaḥkarkaṭāsthīni kācamarkapayaḥ samam // | Context |
| RRÅ, V.kh., 9, 17.1 |
| svarṇatulyaṃ sitaṃ kācam athavā nṛkapālakam / | Context |
| RRÅ, V.kh., 9, 18.1 |
| samuddhṛtya punardeyaṃ kācaṃ vā nṛkapālakam / | Context |
| RRS, 10, 93.0 |
| kācaṭaṅkaṇaśiprābhiḥ śodhanīyo gaṇo mataḥ // | Context |