References

RArṇ, 15, 203.1
  pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam /Context
RArṇ, 17, 28.1
  pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam /Context
RArṇ, 17, 29.1
  raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā /Context
RArṇ, 17, 131.1
  raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam /Context
RArṇ, 5, 39.2
  raktavargastu deveśi pītavargamataḥ śṛṇu /Context
RArṇ, 8, 82.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 130.1
  dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca /Context
RCint, 3, 164.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RCūM, 9, 24.2
  pītavargo'yamuddiṣṭo rasarājasya karmaṇi //Context
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam /Context
RHT, 18, 43.2
  krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ //Context
RRÅ, V.kh., 10, 40.1
  raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ /Context
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Context
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Context
RRÅ, V.kh., 13, 71.1
  gairikaṃ raktavargeṇa pītavargeṇa bhāvitam /Context
RRÅ, V.kh., 2, 14.1
  pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu /Context
RRÅ, V.kh., 7, 29.1
  vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha /Context
RRS, 10, 89.2
  pītavargo 'yamādiṣṭo rasarājasya karmaṇi //Context