RArṇ, 15, 203.1 |
pītaraktagaṇair bhāvyaṃ kaṅguṇītailamiśritam / | Context |
RArṇ, 17, 28.1 |
pītakṛṣṇāruṇagaṇaṃ yathālābhaṃ sucūrṇitam / | Context |
RArṇ, 17, 29.1 |
raktapītāsitagaṇaṃ chāgakṣīreṇa bhūyasā / | Context |
RArṇ, 17, 131.1 |
raktapītau samau kṛtvā tābhyāṃ tulyaṃ ca mākṣikam / | Context |
RArṇ, 5, 39.2 |
raktavargastu deveśi pītavargamataḥ śṛṇu / | Context |
RArṇ, 8, 82.1 |
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
RCint, 3, 130.1 |
dviguṇe raktapuṣpāṇāṃ raktapītagaṇasya ca / | Context |
RCint, 3, 164.1 |
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |
RCūM, 9, 24.2 |
pītavargo'yamuddiṣṭo rasarājasya karmaṇi // | Context |
RHT, 11, 6.1 |
raktagaṇaṃ pītaṃ vā mākṣikarājāvartam atho vimalam / | Context |
RHT, 18, 43.2 |
krāmaṇakalkaṃ caitacchatavārān raktapītagaṇaiḥ // | Context |
RRÅ, V.kh., 10, 40.1 |
raktavargaṃ pītavargaṃ kāryaṃ kṣīraiścaturguṇaiḥ / | Context |
RRÅ, V.kh., 13, 37.4 |
tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet // | Context |
RRÅ, V.kh., 13, 57.2 |
puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam // | Context |
RRÅ, V.kh., 13, 71.1 |
gairikaṃ raktavargeṇa pītavargeṇa bhāvitam / | Context |
RRÅ, V.kh., 2, 14.1 |
pītavargo hyayaṃ khyāto divyauṣadhigaṇaṃ śṛṇu / | Context |
RRÅ, V.kh., 7, 29.1 |
vargābhyāṃ pītaraktābhyāṃ kaṅguṇītailakaiḥ saha / | Context |
RRS, 10, 89.2 |
pītavargo 'yamādiṣṭo rasarājasya karmaṇi // | Context |