| BhPr, 2, 3, 63.1 | 
	| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context | 
	| RAdhy, 1, 264.2 | 
	| karpare jvālayitvā ca kartavyaṃ bhasma sūkṣmakam // | Context | 
	| RAdhy, 1, 265.2 | 
	| tadrasenaiva dātavyā bhāvanāsyaiva bhasmanaḥ // | Context | 
	| RAdhy, 1, 266.2 | 
	| prakṣipte bhasmano vallaṃ vallaṃ ca prakṣipet punaḥ // | Context | 
	| RAdhy, 1, 268.2 | 
	| gomūtrairbhāvanā deyā bhasmanastvekaviṃśatiḥ // | Context | 
	| RArṇ, 11, 87.1 | 
	| palāśabhasmāpāmārgo yavakṣāraśca kāñjikam / | Context | 
	| RArṇ, 11, 205.1 | 
	| kṛṣṇaṃ śvetaṃ tathā pītaṃ nīlaṃ bhasmanibhaṃ tathā / | Context | 
	| RArṇ, 12, 55.2 | 
	| daśavāraṃ niṣiktaṃ tu bhasmākāraṃ hi jāyate // | Context | 
	| RArṇ, 12, 56.1 | 
	| taddhemapakvabījaṃ tu tena bhasmasamaṃ kuru / | Context | 
	| RArṇ, 14, 87.1 | 
	| tadbhasma tu punaḥ paścād gopittena tu mardayet / | Context | 
	| RArṇ, 14, 116.2 | 
	| tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ // | Context | 
	| RArṇ, 15, 38.4 | 
	| bhasmoddhūlitasarvāṅgo mantradhyānaparāyaṇaḥ / | Context | 
	| RArṇ, 17, 123.1 | 
	| yāvacchuddhaṃ bhavettāvatpuṭellavaṇabhasmanā / | Context | 
	| RArṇ, 17, 137.2 | 
	| gośakṛdbhasmaliptaṃ tat samabhāgaṃ pralepayet // | Context | 
	| RArṇ, 17, 139.1 | 
	| nāgāsthibhasmakalkena mūṣāṃ liptvā vicakṣaṇaḥ / | Context | 
	| RArṇ, 4, 42.1 | 
	| tilabhasma dvir aṃśaṃ tu iṣṭakāṃśasamanvitam / | Context | 
	| RArṇ, 7, 102.2 | 
	| sabhasmalavaṇā hema śodhayet puṭapākataḥ // | Context | 
	| RArṇ, 7, 122.1 | 
	| triḥsaptakṛtvo gomūtre jvālinībhasma gālitam / | Context | 
	| RArṇ, 7, 123.1 | 
	| triḥsaptakṛtvo niculabhasmanā bhāvitena tu / | Context | 
	| RArṇ, 8, 30.1 | 
	| āvartya kaṭutailena bhasmāpāmārgajaṃ kṣipet / | Context | 
	| RājNigh, 13, 175.1 | 
	| bhasmāṅgaṃ kākapādaṃ ca rekhākrāntaṃ tu vartulam / | Context | 
	| RājNigh, 13, 215.1 | 
	| perojaṃ haritāśmaṃ ca bhasmāṅgaṃ haritaṃ dvidhā / | Context | 
	| RCint, 3, 8.2 | 
	| rakteṣṭakāniśādhūmasārorṇābhasmatumbikaiḥ / | Context | 
	| RCint, 3, 174.0 | 
	| tadanu siddhatailenāplāvya bhasmāvachādanapūrvakam avatārya svāṅgaśaityaparyantam apekṣitavyamiti // | Context | 
	| RCint, 6, 36.2 | 
	| sandhirodhaṃ dvayoḥ kuryādambubhasma vilepanam // | Context | 
	| RCint, 6, 37.1 | 
	| haṇḍikāṃ paṭunāpūrya bhasmanā vā galāvadhi / | Context | 
	| RCint, 6, 45.1 | 
	| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Context | 
	| RCūM, 10, 89.1 | 
	| saṭaṅkalakucadrāvair meṣaśṛṅgasya bhasmanā / | Context | 
	| RCūM, 14, 194.1 | 
	| tataḥ kharparake kṣiptvā bharjayitvā maṣīṃ caret / | Context | 
	| RCūM, 14, 194.2 | 
	| maṣīṃ drāvaṇavargeṇa saṃyuktāṃ saṃpramarditām // | Context | 
	| RCūM, 5, 114.1 | 
	| gārabhūnāgadhautābhyāṃ tuṣamaṣyā śaṇena ca / | Context | 
	| RCūM, 9, 2.2 | 
	| iṣṭikā gairikaṃ loṇaṃ bhasma valmīkamṛttikā // | Context | 
	| RHT, 11, 13.1 | 
	| chāgāsthibhasmanirmitamūṣāṃ kṛtvaiva mallakākārām / | Context | 
	| RHT, 15, 9.1 | 
	| suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam / | Context | 
	| RHT, 18, 8.1 | 
	| tattailārdrapaṭena sthagayet palalena bhasmanā vāpi / | Context | 
	| RHT, 7, 3.1 | 
	| sarvāṅgadagdhamūlakabhasma pratigālitaṃ surabhimūtreṇa / | Context | 
	| RHT, 7, 5.2 | 
	| dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ // | Context | 
	| RKDh, 1, 1, 176.2 | 
	| valmīkamṛttikābhāgo dvau bhāgau tuṣabhasmanaḥ / | Context | 
	| RMañj, 2, 5.1 | 
	| bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / | Context | 
	| RMañj, 2, 42.3 | 
	| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context | 
	| RMañj, 5, 4.2 | 
	| sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // | Context | 
	| RMañj, 5, 9.2 | 
	| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context | 
	| RMañj, 5, 30.1 | 
	| samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / | Context | 
	| RMañj, 6, 55.1 | 
	| saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / | Context | 
	| RMañj, 6, 93.1 | 
	| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Context | 
	| RPSudh, 1, 52.1 | 
	| sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / | Context | 
	| RPSudh, 1, 128.1 | 
	| bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / | Context | 
	| RPSudh, 10, 10.2 | 
	| tuṣabhasmayutā mṛtsnā vālmikī biḍasaṃyutā // | Context | 
	| RPSudh, 2, 3.2 | 
	| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Context | 
	| RPSudh, 4, 24.2 | 
	| tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // | Context | 
	| RPSudh, 5, 94.3 | 
	| śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // | Context | 
	| RRÅ, R.kh., 2, 43.1 | 
	| tuṣadagdhasya bhāgau dvāveko valmīkamṛttikā / | Context | 
	| RRÅ, R.kh., 8, 9.0 | 
	| saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat // | Context | 
	| RRÅ, R.kh., 8, 77.1 | 
	| yathālābhena bhasmaikaṃ vajrīkṣīreṇa bhāvayet / | Context | 
	| RRÅ, R.kh., 8, 78.1 | 
	| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / | Context | 
	| RRÅ, R.kh., 8, 84.2 | 
	| apāmārgārjunāśvatthabhasmabhir bharjayed dṛḍham // | Context | 
	| RRÅ, V.kh., 13, 90.1 | 
	| kaṅguṇītailasampiṣṭamapāmārgasya bhasmakam / | Context | 
	| RRÅ, V.kh., 15, 13.1 | 
	| apāmārgapalāśotthabhasmakṣāraṃ samāharet / | Context | 
	| RRÅ, V.kh., 17, 43.1 | 
	| suradālībhavaṃ bhasma naramūtreṇa bhāvitam / | Context | 
	| RRÅ, V.kh., 19, 46.1 | 
	| ciṃcātvagbhasmapādāṃśaṃ drute nāge vinikṣipet / | Context | 
	| RRÅ, V.kh., 19, 47.1 | 
	| raktaśākhinyapāmārgakuṭajasya tu bhasmakam / | Context | 
	| RRÅ, V.kh., 19, 49.1 | 
	| bhasmanā pūrvavannāgaṃ śākasya vārijasya vā / | Context | 
	| RRÅ, V.kh., 19, 50.2 | 
	| samūlavāsakābhasma pādāṃśaṃ tatra nikṣipet // | Context | 
	| RRÅ, V.kh., 19, 52.1 | 
	| palamātrā vaṭī kṛtvā vāsābhasmopari kṣipet / | Context | 
	| RRÅ, V.kh., 19, 80.1 | 
	| kṣiptvā mardyaṃ tāmrapātre pañcāhājjāyate maṣī / | Context | 
	| RRÅ, V.kh., 20, 100.2 | 
	| haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet // | Context | 
	| RRÅ, V.kh., 3, 34.2 | 
	| tālakāsīsasaurāṣṭrayor hyapāmārgasya bhasma ca // | Context | 
	| RRÅ, V.kh., 4, 49.1 | 
	| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Context | 
	| RRÅ, V.kh., 4, 49.1 | 
	| arjunasya tvaco bhasma vāsābhasma samaṃ samam / | Context | 
	| RRÅ, V.kh., 4, 50.2 | 
	| uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ // | Context | 
	| RRÅ, V.kh., 8, 134.1 | 
	| arkāpāmārgakadalībhasmatoyena lolayet / | Context | 
	| RRS, 10, 81.1 | 
	| iṣṭikā gairikā loṇaṃ bhasma valmīkamṛttikā / | Context | 
	| RRS, 2, 94.1 | 
	| saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā / | Context | 
	| RRS, 3, 90.2 | 
	| bhasmanā chādayecchīghraṃ tāmreṇāveṣṭitaṃ sitam / | Context | 
	| RRS, 5, 142.1 | 
	| triḥsaptakṛtvo gomūtre jālinībhasmabhāvitam / | Context | 
	| RRS, 5, 143.1 | 
	| suradālibhasma galitaṃ triḥsaptakṛtvo'tha gojale śuṣkam / | Context | 
	| RRS, 5, 144.1 | 
	| suradālibhavaṃ bhasma naramūtreṇa gālitam / | Context | 
	| RRS, 5, 180.1 | 
	| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / | Context | 
	| RSK, 1, 18.2 | 
	| jalaukā pakvabandhaḥ syādbhasma bhasmanibho bhavet // | Context | 
	| ŚdhSaṃh, 2, 11, 32.1 | 
	| vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ / | Context | 
	| ŚdhSaṃh, 2, 11, 102.1 | 
	| nītvā tadbhasma mṛtpātre kṣiptvā nīre caturguṇe / | Context | 
	| ŚdhSaṃh, 2, 12, 81.2 | 
	| kolamajjā kaṇā barhipakṣabhasma saśarkaram // | Context | 
	| ŚdhSaṃh, 2, 12, 84.1 | 
	| varāṭabhasma maṇḍūraṃ cūrṇayitvā ghṛte pacet / | Context | 
	| ŚdhSaṃh, 2, 12, 185.2 | 
	| pārśve bhasma nidhāyātha pātrordhvaṃ gomayaṃ jalam // | Context | 
	| ŚdhSaṃh, 2, 12, 194.1 | 
	| śilāpāmārgabhasmāpi liptaṃ śvitraṃ vināśayet / | Context |