| ÅK, 1, 25, 83.1 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam / | Context |
| ÅK, 1, 25, 83.2 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭitvakārakam // | Context |
| BhPr, 2, 3, 156.2 |
| svedāttīvro bhavetsūto mardanācca sunirmalaḥ // | Context |
| RAdhy, 1, 26.2 |
| dvitīyo mardano nāma tṛtīyaḥ śodhano mataḥ // | Context |
| RAdhy, 1, 112.1 |
| mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu / | Context |
| RAdhy, 1, 145.2 |
| pattrābhram abhracūrṇaṃ vā vanyaṃ taptena lohacūrṇena piṣṭiḥ syānmardane rase // | Context |
| RArṇ, 10, 10.1 |
| svedanaṃ mardanaṃ caiva cāraṇaṃ jāraṇaṃ tathā / | Context |
| RArṇ, 10, 11.1 |
| tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt / | Context |
| RArṇ, 10, 24.2 |
| svedanaṃ ca tataḥ karma dīyamānasya mardanam // | Context |
| RArṇ, 11, 4.2 |
| mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate // | Context |
| RArṇ, 12, 30.1 |
| dvisaptāhaṃ rase tasyā mardanādvaravarṇini / | Context |
| RArṇ, 15, 41.2 |
| mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ // | Context |
| RArṇ, 16, 102.2 |
| mardanaṃ svedanaṃ kuryāttrivārānevameva ca // | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 10.1 |
| maladoṣāpanuttyarthaṃ mardanotthāpane śubhe / | Context |
| RCint, 3, 44.1 |
| mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate / | Context |
| RCūM, 15, 28.1 |
| sūte 'ṣṭādaśasaṃskriyā nigaditāḥ syuḥ svedanaṃ mardanaṃ mūrcchotthāpanapātarodhaniyamāḥ proddīpanaṃ grāsajam / | Context |
| RCūM, 15, 31.1 |
| svedamardanamūrcchābhiḥ saptavārordhvapātanaiḥ / | Context |
| RCūM, 15, 32.1 |
| svedanaṃ mardanaṃ tadvatsaptavārān vimūrcchanam / | Context |
| RCūM, 15, 33.1 |
| mardanasvedasaṃnyāsaiḥ śudhyatīti dineśvaraḥ / | Context |
| RCūM, 15, 34.1 |
| svedanaṃ mardanaṃ mūrcchā pratyutthānaṃ ca pātanam / | Context |
| RCūM, 15, 39.1 |
| vyoṣasaubhāgyasaṃyuktalakucadrāvamardanāt / | Context |
| RCūM, 16, 28.1 |
| mardanoktavidhānena yāmamātraṃ vimardayet / | Context |
| RCūM, 4, 83.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context |
| RCūM, 4, 84.1 |
| mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam / | Context |
| RHT, 2, 1.1 |
| svedanamardanamūrchotthāpanapātananirodhaniyamāśca / | Context |
| RHT, 2, 4.2 |
| rasaṣoḍaśāṃśamānaiḥ sakāñjikairmardanaṃ tridinam // | Context |
| RHT, 2, 7.1 |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Context |
| RHT, 2, 16.1 |
| mardanamūrchanapātaiḥ kadarthito bhajati mandavīryatvāt / | Context |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Context |
| RHT, 5, 34.1 |
| jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje / | Context |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Context |
| RHT, 5, 49.2 |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Context |
| RHT, 6, 18.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
| RPSudh, 1, 23.1 |
| svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / | Context |
| RPSudh, 1, 36.1 |
| atha mardanakaṃ karma yena śuddhatamo rasaḥ / | Context |
| RRÅ, V.kh., 11, 2.1 |
| svedanaṃ mardanaṃ mūrchotthāpanaṃ pātanaṃ tridhā / | Context |
| RRÅ, V.kh., 2, 45.1 |
| yuktaṃ sarvasya sūtasya taptakhalve vimardanam / | Context |
| RRÅ, V.kh., 3, 17.2 |
| mardanātsvedanātsūto mriyate badhyate'pi ca // | Context |
| RRÅ, V.kh., 5, 24.1 |
| ityevaṃ tu tridhā kuryānmardanaṃ puṭapācanam / | Context |
| RRS, 11, 15.1 |
| syātsvedanaṃ tadanu mardanamūrchane ca utthāpanaṃ patanarodhaniyāmanāni / | Context |
| RRS, 11, 33.2 |
| mardanākhyaṃ hi yatkarma tatsūtaguṇakṛd bhavet // | Context |
| RRS, 11, 47.0 |
| mardanair mūrchanaiḥ pātair mandaḥ śānto bhaved rasaḥ // | Context |
| RRS, 8, 63.2 |
| peṣaṇaṃ mardanākhyaṃ syādbahirmalavināśanam // | Context |
| RRS, 8, 64.1 |
| mardanādiṣṭabhaiṣajyair naṣṭapiṣṭatvakārakam / | Context |
| RRS, 9, 12.1 |
| svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
| RRS, 9, 79.0 |
| khallayantraṃ tridhā proktaṃ rasādisukhamardane // | Context |