| BhPr, 1, 8, 39.1 | 
	|   purā nihatānāṃ surairyudhi / | Context | 
	| BhPr, 1, 8, 197.1 | 
	|   devāsuraraṇe devairhatasya pṛthumālinaḥ / | Context | 
	| BhPr, 1, 8, 197.1 | 
	|   devāsuraraṇe devairhatasya pṛthumālinaḥ / | Context | 
	| MPālNigh, 4, 1.1 | 
	|   yadvāñchayā viśvakṛto'pi devā brahmādayo yānti muhurbhavanti / | Context | 
	| RAdhy, 1, 174.1 | 
	|   tatsarvaṃ grasate vegāt yathā devo maheśvaraḥ / | Context | 
	| RAdhy, 1, 204.1 | 
	|   devadānavagandharvasiddhaguhyakakhecaraiḥ / | Context | 
	| RArṇ, 1, 8.2 | 
	|   jīvanmuktirmahādevi devānāmapi durlabhā // | Context | 
	| RArṇ, 1, 14.2 | 
	|   devānāmapi deveśi durlabhaṃ piṇḍadhāraṇam // | Context | 
	| RArṇ, 11, 104.1 | 
	|   bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / | Context | 
	| RArṇ, 11, 107.0 | 
	|   devāśca yatra līyante siddhastatraiva līyate // | Context | 
	| RArṇ, 12, 73.2 | 
	|   naiva jānanti mūḍhāste devamohena mohitāḥ // | Context | 
	| RArṇ, 12, 96.0 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RArṇ, 12, 155.2 | 
	|   kurute kāñcanaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RArṇ, 12, 184.1 | 
	|   kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite / | Context | 
	| RArṇ, 12, 188.3 | 
	|   devānāṃ bhūṣaṇaṃ devi jāyate hema śobhanam // | Context | 
	| RArṇ, 12, 233.2 | 
	|   dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare // | Context | 
	| RArṇ, 12, 234.2 | 
	|   tayā saṃjīvitā daityā ye mṛtā devasaṃgare // | Context | 
	| RArṇ, 12, 239.0 | 
	|   tatrāpyudakamālokya surārcite // | Context | 
	| RArṇ, 12, 254.2 | 
	|   avadhyo devadaityānāṃ kalpāyuśca prajāyate // | Context | 
	| RArṇ, 12, 293.1 | 
	|   śaradgrīṣmavasanteṣu hemante vā surārcite / | Context | 
	| RArṇ, 12, 314.2 | 
	|   daśanāgasamaprāṇo devaiḥ saha ca modate // | Context | 
	| RArṇ, 12, 342.1 | 
	|   tadbhasma jārayate sūte triguṇe tu surārcite / | Context | 
	| RArṇ, 12, 343.2 | 
	|   naṣṭacchāyo bhavet so 'yamadṛśyo devadānavaiḥ // | Context | 
	| RArṇ, 13, 1.2 | 
	|   deva tvaṃ pāradendrasya proktā me bālajāraṇā / | Context | 
	| RArṇ, 14, 20.2 | 
	|   tasya mantraṃ pravakṣyāmi tridaśairapi durlabham // | Context | 
	| RArṇ, 14, 36.2 | 
	|   pūjyate sarvadevaiśca brahmaviṣṇumaheśvaraiḥ // | Context | 
	| RArṇ, 14, 40.1 | 
	|   vajrabaddho bhavet siddho devadānavadurjayaḥ / | Context | 
	| RArṇ, 14, 43.2 | 
	|   amaratvamavāpnoti vaktrasthena surādhipe // | Context | 
	| RArṇ, 14, 68.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RArṇ, 14, 123.2 | 
	|   eṣa siddharasaḥ sākṣāt durlabhastridaśairapi // | Context | 
	| RArṇ, 14, 139.0 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RArṇ, 15, 103.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RArṇ, 16, 14.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RArṇ, 16, 25.2 | 
	|   sadevaiḥ pūjyate siddhaiḥ dvitīya iva śaṃkaraḥ // | Context | 
	| RArṇ, 16, 73.2 | 
	|   tattāraṃ jāyate devi devābharaṇamuttamam // | Context | 
	| RArṇ, 16, 82.2 | 
	|   vedhayedaṣṭalohāni devānāmapi durlabham // | Context | 
	| RArṇ, 16, 87.1 | 
	|   palena bhakṣayet sūtaṃ surāsuranamaskṛtam / | Context | 
	| RArṇ, 17, 78.3 | 
	|   tannāgaṃ jāyate divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RArṇ, 5, 25.3 | 
	|   vyāghrī cavī kuravakaḥ krāmikāḥ suravandite // | Context | 
	| RArṇ, 5, 29.1 | 
	|   rasasya bandhane śastamekaikaṃ suravandite / | Context | 
	| RArṇ, 6, 10.1 | 
	|   ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike / | Context | 
	| RArṇ, 6, 65.1 | 
	|   surāsurairmathyamāne kṣīrode mandarādriṇā / | Context | 
	| RArṇ, 6, 65.2 | 
	|   pītaṃ tadamṛtaṃ devairamaratvam upāgatam // | Context | 
	| RArṇ, 6, 130.1 | 
	|   vaikrāntaṃ cūrṇitaṃ sūkṣmaṃ surāsuranamaskṛtam / | Context | 
	| RArṇ, 7, 1.3 | 
	|   anyacca tādṛśaṃ deva rasavidyopakārakam // | Context | 
	| RArṇ, 7, 18.2 | 
	|   granthāntare'pi kīrtyo 'sau kīrtito bahubhiḥ suraiḥ // | Context | 
	| RArṇ, 7, 59.1 | 
	|   devāṅganābhiranyābhiḥ krīḍitābhiḥ purā priye / | Context | 
	| RArṇ, 7, 62.1 | 
	|   vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Context | 
	| RArṇ, 7, 62.1 | 
	|   vṛtā devāṅganābhistvaṃ suraiścāpi puraṃ gatā / | Context | 
	| RArṇ, 7, 63.3 | 
	|   nijagandhena tān sarvān harṣayaddevadānavān // | Context | 
	| RArṇ, 7, 64.0 | 
	|   tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context | 
	| RArṇ, 7, 66.1 | 
	|   iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context | 
	| RCint, 8, 172.2 | 
	|   oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Context | 
	| RCint, 8, 275.3 | 
	|   caturmukhena devena kṛṣṇātreyāya sūcitam // | Context | 
	| RCūM, 14, 3.2 | 
	|   tatprākṛtamiti proktaṃ devānāmapi durlabham // | Context | 
	| RCūM, 15, 5.1 | 
	|   devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum / | Context | 
	| RCūM, 15, 10.1 | 
	|   amartyā nirjarāstena saṃjātās tridaśottamāḥ / | Context | 
	| RCūM, 15, 21.2 | 
	|   prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ // | Context | 
	| RCūM, 16, 54.1 | 
	|   viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam / | Context | 
	| RCūM, 16, 63.2 | 
	|   pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // | Context | 
	| RCūM, 3, 30.2 | 
	|   nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ // | Context | 
	| RHT, 18, 67.1 | 
	|   bhavati hi kanakaṃ divyamakṣīṇaṃ devayogyaṃ ca / | Context | 
	| RMañj, 1, 5.2 | 
	|   sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // | Context | 
	| RMañj, 6, 1.1 | 
	|   kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / | Context | 
	| RPSudh, 1, 150.2 | 
	|   rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // | Context | 
	| RRÅ, R.kh., 1, 24.2 | 
	|   baddhaṃ prāpya surāsurendracaritāṃ tāṃ tāṃ gatiṃ prāpayet / | Context | 
	| RRÅ, V.kh., 1, 71.2 | 
	|   harṣayed dvijadevāṃśca tarpayediṣṭadevatām // | Context | 
	| RRÅ, V.kh., 14, 52.3 | 
	|   tatsarvaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 14, 76.3 | 
	|   caṃdrārkaṃ jāyate svarṇaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 15, 122.2 | 
	|   karoti kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 16, 89.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 16, 120.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 18, 133.1 | 
	|   avadhyo devadaityānāṃ yāvaccandrārkamedinī / | Context | 
	| RRÅ, V.kh., 19, 123.2 | 
	|   devānāṃ divyadhūpo'yaṃ mantrāṇāṃ sādhane hitaḥ // | Context | 
	| RRÅ, V.kh., 20, 143.1 | 
	|   siddhairgaṇaiḥ suravarai rasasiddhikāmair baddhaṃ haṭhātparamamantrabalena taiśca / | Context | 
	| RRÅ, V.kh., 4, 93.3 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 6, 9.1 | 
	|   jāyate divyarūpāḍhyaṃ devābharaṇamuttamam / | Context | 
	| RRÅ, V.kh., 6, 28.1 | 
	|   jāyate kanakaṃ divyaṃ tannāgaṃ devabhūṣaṇam / | Context | 
	| RRÅ, V.kh., 6, 125.2 | 
	|   jāyate kanakaṃ śulbaṃ devābharaṇamuttamam / | Context | 
	| RRÅ, V.kh., 7, 78.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 8, 32.1 | 
	|   triṃśadaṃśena tattāraṃ jāyate devabhūṣaṇam / | Context | 
	| RRÅ, V.kh., 9, 28.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 9, 59.3 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 9, 68.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 9, 78.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 9, 113.2 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇamuttamam // | Context | 
	| RRÅ, V.kh., 9, 120.0 | 
	|   jāyate kanakaṃ divyaṃ devābharaṇabhūṣaṇam // | Context | 
	| RRÅ, V.kh., 9, 129.2 | 
	|   sa pūjyo devadevānāṃ khecaratvena modate // | Context | 
	| RRÅ, V.kh., 9, 129.2 | 
	|   sa pūjyo devadevānāṃ khecaratvena modate // | Context | 
	| RRS, 11, 122.1 | 
	|   athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram / | Context | 
	| RRS, 2, 56.1 | 
	|   daityendro māhiṣaḥ siddhaḥ sahadevasamudbhavaḥ / | Context | 
	| RRS, 3, 5.1 | 
	|   devāṅganābhī ramyābhiḥ krīḍitābhirmanoharaiḥ / | Context | 
	| RRS, 3, 8.1 | 
	|   vṛtā devāṅganābhistvaṃ kailāsaṃ punarāgatā / | Context | 
	| RRS, 3, 10.2 | 
	|   tato devagaṇairuktaṃ gandhakākhyo bhavatvayam // | Context | 
	| RRS, 3, 12.1 | 
	|   iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari / | Context | 
	| RRS, 5, 4.2 | 
	|   tatprākṛtamiti proktaṃ devānāmapi durlabham // | Context | 
	| RRS, 7, 32.1 | 
	|   nirlobhāḥ satyavaktāro devabrāhmaṇapūjakāḥ / | Context | 
	| RSK, 1, 2.1 | 
	|   skandāttārakahiṃsārthaṃ kailāse vidhṛtaṃ suraiḥ / | Context | 
	| RSK, 1, 33.1 | 
	|   kṛṣṇavarṇaṃ bhavedbhasma devānāmapi durlabham / | Context | 
	| RSK, 2, 4.2 | 
	|   etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // | Context | 
	| RSK, 3, 13.1 | 
	|   purā devaiśca daityaiśca mathito ratnasāgaraḥ / | Context | 
	| RSK, 3, 13.2 | 
	|   tasmādamṛtamutpannaṃ devaiḥ pītaṃ na dānavaiḥ // | Context |