| ÅK, 1, 25, 91.2 |
| grāsasya cāraṇaṃ garbhadrāvaṇaṃ jāraṇaṃ tathā // | Context |
| RArṇ, 11, 60.1 |
| cāraṇāṃ trividhāmevaṃ kṛtvā garbhadrutiṃ rase / | Context |
| RArṇ, 11, 121.1 |
| prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / | Context |
| RArṇ, 11, 122.1 |
| aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat / | Context |
| RArṇ, 11, 123.2 |
| pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca // | Context |
| RArṇ, 11, 177.2 |
| marditaṃ caṇakāmlena kṣaṇādgarbhadrutirbhavet // | Context |
| RArṇ, 11, 178.1 |
| garbhadrutirna ceddevi varṇikādvayagandhayoḥ / | Context |
| RArṇ, 11, 211.1 |
| garbhabāhyadrutiḥ paścāt suvarṇasya tu jāraṇam / | Context |
| RArṇ, 8, 86.1 |
| rasatulyaṃ yathā bījaṃ gataṃ garbhadrutiṃ priye / | Context |
| RCint, 3, 3.2 |
| no preview | Context |
| RCint, 3, 97.1 |
| abhrakajāraṇam ādau garbhadrutijāraṇaṃ ca hemno'nte / | Context |
| RCint, 3, 100.1 |
| garbhadrutim antareṇa jāraṇaiva na syādatastallakṣaṇamāha / | Context |
| RCint, 3, 100.2 |
| vahnivyatireke 'pi rasagrāsīkṛtānāṃ lohānāṃ dravatvaṃ garbhadrutiḥ // | Context |
| RCint, 3, 113.3 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RCint, 3, 115.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Context |
| RCūM, 16, 26.1 |
| ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param / | Context |
| RCūM, 16, 32.2 |
| svarṇādilohābhrakasattvagarbhadrutiprahītyai biḍa eṣa diṣṭaḥ // | Context |
| RCūM, 16, 34.1 |
| garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate / | Context |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Context |
| RCūM, 5, 38.2 |
| anena kārayedgandhadrutiṃ garbhadrutiṃ tathā // | Context |
| RCūM, 5, 83.1 |
| rasaścarati vegena drutiṃ garbhadrutiṃ tathā / | Context |
| RHT, 2, 2.1 |
| garbhadrutibāhyadrutijāraṇarasarāgasāraṇaṃ caiva / | Context |
| RHT, 3, 13.2 |
| grāsaḥ piṣṭī garbhastrilakṣaṇā cāraṇā bhavati // | Context |
| RHT, 4, 25.1 |
| abhrakacāraṇamādau garbhadruticāraṇaṃ ca hemno'nte / | Context |
| RHT, 5, 2.1 |
| garbhadrutyā rahito grāsaścīrṇo'pi naikatāṃ yāti / | Context |
| RHT, 5, 30.2 |
| sarve śatanirvyūḍhā garbhadrutikārakāḥ kathitāḥ // | Context |
| RHT, 5, 33.1 |
| iti gaditāṃ garbhadrutimabhiṣavayogena cāmlavargeṇa / | Context |
| RHT, 5, 45.2 |
| yojitanirvyūḍharase garbhadrutikārakaṃ nūnam // | Context |
| RHT, 5, 58.2 |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Context |
| RHT, 6, 1.1 |
| grāsamiti cārayitvā garbhadrutiṃ tato bhūrje / | Context |
| RHT, 6, 13.2 |
| garbhadrāve nipuṇo jārayati bījaṃ kalāṃśena // | Context |
| RHT, 6, 18.2 |
| agnibalenaiva tato garbhadrutiḥ sarvalohānām // | Context |
| RHT, 7, 8.2 |
| kṣārā bhavanti nitarāṃ garbhadrutijāraṇe śastāḥ // | Context |
| RPSudh, 1, 24.2 |
| garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // | Context |
| RPSudh, 1, 93.1 |
| atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / | Context |
| RPSudh, 1, 96.2 |
| garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // | Context |
| RRÅ, V.kh., 10, 25.1 |
| garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe / | Context |
| RRÅ, V.kh., 10, 90.1 |
| samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam / | Context |
| RRÅ, V.kh., 11, 3.1 |
| jāraṇaṃ cāraṇaṃ caiva garbhabāhyadrutis tathā / | Context |
| RRÅ, V.kh., 15, 32.1 |
| tatastasya rasendrasya garbhadrāvaṇabījakam / | Context |
| RRÅ, V.kh., 15, 61.1 |
| garbhadrāvaṇabījaṃ ca mṛtatīkṣṇaṃ samaṃ samam / | Context |
| RRÅ, V.kh., 15, 75.2 |
| taptakhalve dinaikaṃ tu garbhadrāvaṇasaṃyutam // | Context |
| RRÅ, V.kh., 15, 77.1 |
| tatastathaiva pādāṃśaṃ garbhadrāvaṇabījakam / | Context |
| RRÅ, V.kh., 15, 88.1 |
| athāsya rasarājasya garbhadrāvaṇabījakam / | Context |
| RRÅ, V.kh., 15, 109.2 |
| garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt // | Context |
| RRÅ, V.kh., 15, 118.1 |
| garbhadrāvaṇabījaṃ ca pādāṃśaṃ taptakhalvake / | Context |
| RRÅ, V.kh., 15, 119.1 |
| garbhadrāvaṇayogaṃ vā dattvā dravati mardanāt / | Context |
| RRÅ, V.kh., 15, 125.2 |
| tatastu pādapādāṃśaṃ garbhadrāvaṇabījakam // | Context |
| RRÅ, V.kh., 16, 24.2 |
| garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ // | Context |
| RRÅ, V.kh., 16, 32.2 |
| garbhadrāvaṇabījaṃ ca samaṃ tasyaiva sārayet // | Context |
| RRÅ, V.kh., 16, 61.2 |
| tatrasthasya rasendrasya garbhadrāvaṇabījakam // | Context |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Context |