| BhPr, 1, 8, 96.1 | 
	|   malaṃ viṣaṃ vahnigiritvacāpalaṃ naisargikaṃ doṣamuśanti pārade / | Context | 
	| BhPr, 1, 8, 97.1 | 
	|   malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre / | Context | 
	| BhPr, 1, 8, 98.1 | 
	|   vahnir viṣaṃ malaṃ ceti mukhyā doṣāstrayo rase / | Context | 
	| BhPr, 2, 3, 165.1 | 
	|   gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti / | Context | 
	| RAdhy, 1, 17.2 | 
	|   viṣadoṣastṛtīyastu caturtho darpasaṃjñakaḥ // | Context | 
	| RAdhy, 1, 22.1 | 
	|   sattvaghātaṃ karotyagnirviṣaṃ karoti ca / | Context | 
	| RAdhy, 1, 39.2 | 
	|   aśvagandhārasenaivaṃ viṣadoṣaḥ praśāmyati // | Context | 
	| RArṇ, 10, 31.1 | 
	|   pāradasya trayo doṣā viṣaṃ vahnirmalas tathā / | Context | 
	| RArṇ, 10, 31.2 | 
	|   viṣeṇa saviṣaṃ vidyāt vahnau kuṣṭhī bhavennaraḥ / | Context | 
	| RArṇ, 10, 42.1 | 
	|   aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye / | Context | 
	| RArṇ, 8, 68.2 | 
	|   vāpitaṃ pītatāṃ tīkṣṇaṃ kāntasthāṃ kālikāṃ viṣam // | Context | 
	| RCint, 3, 11.1 | 
	|   triphalākanyakātoyair viṣadoṣopaśāntaye / | Context | 
	| RCūM, 15, 23.1 | 
	|   doṣo malo viṣaṃ vahnir mado darpaśca tatphalam / | Context | 
	| RCūM, 15, 40.2 | 
	|   tridinaṃ saṃsthitaḥ sūto viṣaṃ saṃtyajati svakam // | Context | 
	| RHT, 2, 5.1 | 
	|   malaśikhiviṣābhidhānā rasasya naisargikās trayo doṣāḥ / | Context | 
	| RHT, 2, 5.2 | 
	|   mūrchāṃ malena kurute śikhinā dāhaṃ viṣeṇa mṛtyuṃ ca // | Context | 
	| RHT, 2, 6.1 | 
	|   gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam / | Context | 
	| RMañj, 1, 17.1 | 
	|   nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context | 
	| RMañj, 1, 24.2 | 
	|   cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // | Context | 
	| RPSudh, 1, 26.2 | 
	|   malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / | Context | 
	| RRÅ, R.kh., 1, 27.1 | 
	|   nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context | 
	| RRÅ, R.kh., 1, 28.2 | 
	|   vahner dāho bījanāśaścāñcalyānmaraṇaṃ viṣāt // | Context | 
	| RRÅ, R.kh., 2, 6.2 | 
	|   cāñcalyaṃ kṛṣṇadhattūraistraiphalairviṣanāśanam // | Context | 
	| RRS, 11, 20.1 | 
	|   viṣaṃ vahnirmalaśceti doṣā naisargikāstrayaḥ / | Context | 
	| RRS, 11, 34.2 | 
	|   citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ // | Context |