| BhPr, 1, 8, 97.3 |
| vaṅgena kuṣṭhaṃ bhujagena ṣaṇḍho bhavedato'sau pariśodhanīyaḥ // | Context |
| RAdhy, 1, 31.2 |
| vaṅganāgādikāḥ sarvā vastre tiṣṭhanti vikriyāḥ // | Context |
| RArṇ, 10, 48.2 |
| nāgavaṅgādikā doṣā yānti nāśam upādhijāḥ // | Context |
| RArṇ, 10, 55.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RCint, 3, 8.3 |
| jambīradravasaṃyuktair nāgadoṣāpanuttaye // | Context |
| RCint, 3, 224.1 |
| kathamapi yadyajñānānnāgādikalaṅkito raso bhuktaḥ / | Context |
| RCint, 6, 24.3 |
| punaḥ puṭe trivāraṃ tanmlecchato nāgahānaye // | Context |
| RCūM, 15, 50.2 |
| nāgavaṅgavinirmuktaḥ tataścaitat prajāyate // | Context |
| RCūM, 15, 69.1 |
| nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ / | Context |
| RCūM, 15, 70.1 |
| daśabhiḥ pātanābhiśca nāgavaṅgasamudbhavaḥ / | Context |
| RCūM, 4, 70.2 |
| bhavennāgavinirmukto grāsaṃ gṛhṇātyaśeṣataḥ // | Context |
| RCūM, 4, 87.2 |
| niryātanaṃ pātanasaṃjñayoktaṃ vaṅgāhisamparkajakañcukaghnam // | Context |
| RHT, 18, 45.1 |
| yāvadraktā bhavati hi gacchati nāgaṃ samuttārya / | Context |
| RHT, 2, 7.1 |
| amunā vimardanena hi suviśuddho nāgavaṅgaparimuktaḥ / | Context |
| RHT, 2, 8.1 |
| kṛtvā tu śulbapiṣṭiṃ nipātyate nāgavaṅgaśaṅkātaḥ / | Context |
| RMañj, 1, 17.1 |
| nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / | Context |
| RMañj, 1, 23.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / | Context |
| RMañj, 1, 35.1 |
| kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / | Context |
| RPSudh, 5, 5.1 |
| vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / | Context |
| RRÅ, R.kh., 1, 27.1 |
| nāgo vaṅgo malo vahniścāṃcalyaṃ ca viṣaṃ giriḥ / | Context |
| RRÅ, R.kh., 1, 28.1 |
| gaṇḍastanau nāgātkuṣṭhaṃ vaṅgādrujā malāt / | Context |
| RRÅ, R.kh., 2, 5.1 |
| kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye / | Context |
| RRS, 11, 21.0 |
| yogikau nāgavaṅgau dvau tau jāḍyādhmānakuṣṭhadau // | Context |
| RRS, 11, 25.2 |
| vārijā vātasaṃghātaṃ doṣāḍhyaṃ nāgavaṅgayoḥ // | Context |
| RRS, 11, 37.2 |
| vaṅganāgau parityajya śuddho bhavati sūtakaḥ // | Context |
| RRS, 8, 64.2 |
| tanmūrchanaṃ hi vaṅgāhibhujakañcukanāśanam // | Context |