| BhPr, 1, 8, 113.1 |
| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Context |
| RCint, 8, 64.2 |
| tato vijñāya galitaṃ śaṅkunordhvaṃ samutkṣipet // | Context |
| RHT, 2, 9.2 |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // | Context |
| RHT, 3, 14.2 |
| cāraṇavidhau pradiṣṭaṃ dṛṣṭaṃ noddhūyamānaṃ taiḥ // | Context |
| RHT, 3, 15.2 |
| dolanavidhinoddhūtaṃ rasajīrṇaṃ taditi manyante // | Context |
| RKDh, 1, 1, 95.1 |
| gartasya paritaḥ kuryāt pālikām aṅgulocchritām / | Context |
| RMañj, 6, 125.3 |
| sannipātārṇave magnaṃ yo'bhyuddharati dehinam // | Context |
| RRĂ…, V.kh., 9, 124.1 |
| uddhṛtya viḍaliptāyāṃ mūṣāyāṃ prakaṭaṃ dhamet / | Context |