| ÅK, 1, 25, 81.2 |
| kṣārāmlair auṣadhairvāpi ḍolāyantre sthitasya hi // | Context |
| ÅK, 1, 25, 82.2 |
| uddiṣṭairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi // | Context |
| BhPr, 2, 3, 22.2 |
| vanopalasahasreṇa pūrite puṭanauṣadham // | Context |
| BhPr, 2, 3, 135.1 |
| tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam / | Context |
| BhPr, 2, 3, 139.2 |
| saṃtānikākīṭapataṅgadaṃśaduṣṭauṣadhīdoṣanivāraṇāya // | Context |
| BhPr, 2, 3, 168.1 |
| bahvauṣadhikaṣāyeṇa sveditaḥ sa balī bhavet / | Context |
| BhPr, 2, 3, 256.1 |
| guṇahīnaṃ bhavedvarṣād ūrdhvaṃ tadrūpamauṣadham / | Context |
| BhPr, 2, 3, 259.1 |
| oṣadhyo laghupākāḥ syurnirvīryā vatsarātparam / | Context |
| RAdhy, 1, 78.1 |
| kāñjikauṣadhapattrāntaḥ poṭalīmadhyalambanaḥ / | Context |
| RAdhy, 1, 96.2 |
| pakṣachinno bhaven nūnam oṣadhyā puṇyapākataḥ // | Context |
| RAdhy, 1, 206.1 |
| maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Context |
| RArṇ, 11, 220.2 |
| oṣadhyā ghātitaḥ sūto yathā bhūyo na jīvati // | Context |
| RArṇ, 12, 53.1 |
| kaṅkālakhecarī nāma oṣadhī parameśvari / | Context |
| RArṇ, 12, 231.1 |
| etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru / | Context |
| RArṇ, 13, 10.2 |
| divyābhiroṣadhībhiśca prāguktaṃ śuddhabandhanam // | Context |
| RArṇ, 14, 115.2 |
| ekatra mardayet khalle oṣadhīdravasaṃyutam // | Context |
| RArṇ, 14, 170.1 |
| oṣadhīnāṃ rasaṃ kṛtvā svacchaṃ kṛtvā punaḥ punaḥ / | Context |
| RArṇ, 15, 142.2 |
| mahārasān piṣṭikārthaṃ mardayedauṣadhīrasaiḥ // | Context |
| RArṇ, 15, 146.1 |
| samāṃśabhakṣaṇaṃ sūtaṃ mardayedoṣadhīrasaiḥ / | Context |
| RArṇ, 15, 150.2 |
| mahārasaṃ piṣṭikārthaṃ mardayedoṣadhīrasaiḥ // | Context |
| RArṇ, 15, 160.1 |
| yathālābhauṣadhīghṛṣṭaṃ mahārasasamanvitam / | Context |
| RArṇ, 16, 17.3 |
| oṣadhīnāṃ dravaṃ dattvā tapte sūte vinikṣipet // | Context |
| RArṇ, 17, 74.2 |
| suvarṇā cauṣadhībhiśca gairikeṇa tu pārvati / | Context |
| RCint, 3, 2.1 |
| vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam / | Context |
| RCint, 4, 21.2 |
| mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context |
| RCint, 6, 74.1 |
| sarvauṣadhiprayogair ye vyādhayo na vinirjitāḥ / | Context |
| RCint, 8, 5.2 |
| jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ // | Context |
| RCint, 8, 229.1 |
| tulyaṃ girijena jale caturguṇe bhāvanauṣadhaṃ kvāthyam / | Context |
| RCūM, 3, 1.2 |
| sarvauṣadhamaye deśe ramye kūpasamanvite // | Context |
| RHT, 14, 2.2 |
| svarasena cauṣadhīnāṃ vaṭikāṃ niṣpiṣya kurvīta // | Context |
| RHT, 14, 8.2 |
| tālakasūtenāpi ca kṛtvā vaṭikāṃ niyāmakauṣadhibhiḥ // | Context |
| RHT, 18, 37.1 |
| tāpyaṃ tatsarvasamaṃ deyaṃ bāhye tadauṣadhipiṇḍam / | Context |
| RHT, 3, 3.1 |
| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context |
| RHT, 4, 13.2 |
| milati ca sarvadvandve hyauṣadhibhiścarati vināpi mukhaiḥ // | Context |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Context |
| RKDh, 1, 1, 165.1 |
| vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam / | Context |
| RKDh, 1, 2, 25.3 |
| puṭaṃ tu bhāvanāṃ vinā nāstīti auṣadhīnāṃ rasairyāvat kardamābho bhavedrasaḥ / | Context |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Context |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Context |
| RPSudh, 1, 32.2 |
| oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // | Context |
| RRÅ, V.kh., 1, 76.2 |
| mātrāyantrasupākakarmakuśalāḥ sarvauṣadhīkovidāsteṣāṃ sidhyati nānyathā vidhibalāt śrī pāradaḥ pāradaḥ // | Context |
| RRÅ, V.kh., 12, 33.1 |
| nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam / | Context |
| RRÅ, V.kh., 13, 37.2 |
| tālakauṣadhayogena sattvaṃ hemanibhaṃ bhavet / | Context |
| RRÅ, V.kh., 16, 2.2 |
| tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha // | Context |
| RRÅ, V.kh., 16, 4.0 |
| abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman // | Context |
| RRÅ, V.kh., 18, 3.2 |
| drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam // | Context |
| RRÅ, V.kh., 6, 70.1 |
| auṣadhī karuṇī nāma prāvṛṭkāle prajāyate / | Context |
| RRÅ, V.kh., 8, 19.1 |
| gorambhā hyauṣadhī nāma naramūtreṇa peṣayet / | Context |
| RRS, 7, 1.2 |
| sarvauṣadhimaye deśe ramye kūpasamanvite // | Context |
| RRS, 7, 34.1 |
| tattadauṣadhanāmajñāḥ śucayo vañcanojjhitāḥ / | Context |
| RRS, 8, 62.1 |
| kṣārāmlair auṣadhairvāpi dolāyantre sthitasya hi / | Context |
| RRS, 8, 63.1 |
| uditairauṣadhaiḥ sārdhaṃ sarvāmlaiḥ kāñjikairapi / | Context |
| ŚdhSaṃh, 2, 12, 284.1 |
| tritrivelaṃ yathālābhaṃ bhāvayedebhirauṣadhaiḥ / | Context |