| ÅK, 1, 25, 19.2 | 
	| tathānyān kṣetrajānrogān rogāñ jatrūrdhvasaṃbhavān // | Context | 
	| KaiNigh, 2, 39.2 | 
	| suvarṇaśailaprabhavo viṣṇunā kāñcanastu saḥ // | Context | 
	| RArṇ, 15, 182.1 | 
	| snuhyarkasambhavaṃ kṣīraṃ brahmabījāni kokilā / | Context | 
	| RCint, 3, 2.2 | 
	| kimayaṃ punar īśvarāṅgajanmā ghanajāmbūnadacandrabhānujīrṇaḥ // | Context | 
	| RCint, 3, 140.2 | 
	| hemno yonistīkṣṇaṃ rāgān gṛhṇāti tīkṣṇena // | Context | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Context | 
	| RCint, 3, 171.1 | 
	| dvāveva rajatayonitāmrayonitvenopacaryete / | Context | 
	| RCint, 6, 15.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context | 
	| RCūM, 4, 21.3 | 
	| tathānyān netrajān rogān rogān jatrūrdhvasambhavān // | Context | 
	| RHT, 3, 3.1 | 
	| kṣārauṣadhipaṭvamlaiḥ kṣudbodho rāgabandhane svedāt / | Context | 
	| RRÅ, V.kh., 19, 96.3 | 
	| karpūraṃ jāyate divyaṃ yathā bījaṃ na saṃśayaḥ // | Context | 
	| RRÅ, V.kh., 19, 109.1 | 
	| sāndraṃ bhavati tatsarvaṃ yathā bījaṃ na saṃśayaḥ / | Context | 
	| RRS, 5, 4.1 | 
	| brahmāṇḍaṃ saṃvṛtaṃ yena rajoguṇabhuvā khalu / | Context | 
	| RRS, 5, 6.2 | 
	| abhūtsarvaṃ samuddiṣṭaṃ suvarṇaṃ vahnisaṃbhavam // | Context | 
	| RRS, 5, 103.2 | 
	| evaṃ pralīyate doṣo girijo lohasambhavaḥ // | Context |