| RArṇ, 12, 258.1 |
| dineṣu teṣu sarveṣu dadyācchālyodanaṃ ghṛtam / | Context |
| RCint, 3, 205.2 |
| na laṅghayet triyāmaṃ tu madhyāhne caiva bhojayet // | Context |
| RCint, 7, 90.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RCint, 8, 195.2 |
| guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham // | Context |
| RCūM, 10, 12.1 |
| sacandraṃ kācakiṭṭābhaṃ vyoma na grāsayedrasam / | Context |
| RCūM, 10, 12.2 |
| grāsitaścenna yojyo'sau lohe caiva rasāyane // | Context |
| RCūM, 14, 193.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Context |
| RHT, 3, 17.2 |
| siddhopadeśavidhinā āśitagrāse na śuṣkeṇa // | Context |
| RMañj, 3, 66.1 |
| sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / | Context |
| RMañj, 6, 32.1 |
| khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / | Context |
| RMañj, 6, 85.2 |
| śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // | Context |
| RMañj, 6, 232.2 |
| dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // | Context |
| RPSudh, 6, 45.2 |
| bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // | Context |
| RRS, 5, 227.1 |
| krameṇa cārayitvātha tadviṣṭhāṃ samupāharet / | Context |
| ŚdhSaṃh, 2, 12, 73.2 |
| pūjayitvā lokanāthaṃ kumārīṃ bhojayettataḥ // | Context |
| ŚdhSaṃh, 2, 12, 75.2 |
| kharjūraṃ dāḍimaṃ drākṣām ikṣukhaṇḍāni cārayet // | Context |
| ŚdhSaṃh, 2, 12, 164.1 |
| triguñjaṃ sarvakāsārtaḥ sevayed amṛtārṇavam / | Context |