| RCint, 7, 80.2 |
| guṭikā gurumārgeṇa dhmātā syād indusundarī // | Context |
| RHT, 18, 53.2 |
| kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam // | Context |
| RHT, 18, 57.1 |
| hemnā militaṃ vidhinā mātrātulyaṃ bhavatyeva / | Context |
| RHT, 18, 58.1 |
| krāmaṇayogena tato vilipya vidhinā nidhāya tulyādhaḥ / | Context |
| RHT, 18, 65.1 |
| madhye sūto yukto mṛditaḥ khalve tathāyase vidhinā / | Context |
| RHT, 18, 70.2 |
| tāvad dhmātaṃ vidhinā sunirmalaṃ nistaraṅgaṃ tu // | Context |
| RHT, 18, 76.1 |
| evaṃ vedhavidhānaṃ śāstravidhijñena karmakuśalena / | Context |
| RHT, 3, 19.1 |
| taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena / | Context |
| RPSudh, 1, 97.1 |
| bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / | Context |
| RPSudh, 1, 113.2 |
| aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // | Context |
| RPSudh, 2, 68.2 |
| khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Context |
| RRÅ, V.kh., 15, 99.1 |
| tanmadhye pūrvapiṣṭiṃ tu dolāyaṃtre vidhau pacet / | Context |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |