| RArṇ, 1, 9.1 |
| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Context |
| RArṇ, 1, 9.1 |
| piṇḍapāte ca yo mokṣaḥ sa ca mokṣo nirarthakaḥ / | Context |
| RArṇ, 1, 10.1 |
| yadi muktirbhagakṣobhe kiṃ na muñcanti gardabhāḥ / | Context |
| RArṇ, 1, 11.2 |
| śukramūtrapurīṣāṇāṃ yadi muktirniṣevaṇāt // | Context |
| RArṇ, 1, 12.2 |
| ṣaḍdarśane'pi muktistu darśitā piṇḍapātane // | Context |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Context |
| RArṇ, 1, 16.2 |
| gatinaṣṭe kuto mokṣo mokṣe naṣṭe na kiṃcana // | Context |
| RArṇ, 1, 20.1 |
| jñānānmokṣaḥ sureśāni jñānaṃ pavanadhāraṇāt / | Context |
| RArṇ, 1, 28.2 |
| tāvattasya kuto muktiḥ kutaḥ piṇḍasya dhāraṇam // | Context |
| RArṇ, 1, 46.2 |
| bhuktimuktikarī yasmāt tasmāddeyā guṇānvitaiḥ // | Context |
| RArṇ, 1, 57.1 |
| siddhyupāyopadeśo'yam ubhayorbhogamokṣadaḥ / | Context |
| RArṇ, 11, 2.3 |
| tatprāptau prāptameva syād vijñānaṃ muktikāraṇam // | Context |
| RArṇ, 11, 3.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RArṇ, 11, 3.2 |
| yāvanna jāryate sūtaḥ tāvattu na ca nirvṛtiḥ // | Context |
| RArṇ, 11, 152.2 |
| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Context |
| RArṇ, 12, 15.3 |
| tattāraṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam // | Context |
| RArṇ, 12, 78.2 |
| dharmārthakāmamokṣārthaṃ naiva dadyāttu tat priye // | Context |
| RArṇ, 16, 26.1 |
| lokānugrahakartā ca bhuktimuktipradāyakaḥ / | Context |
| RArṇ, 16, 82.1 |
| tatkalkaṃ jāyate śreṣṭhaṃ dharmakāmārthamokṣadam / | Context |
| RArṇ, 16, 108.3 |
| purāṇakā bhavantyāśu dharmakāmārthamokṣadāḥ // | Context |
| RCint, 3, 42.3 |
| tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam // | Context |
| RCint, 3, 43.1 |
| mokṣābhivyañjakaṃ devi jāraṇaṃ sādhakasya tu / | Context |
| RCūM, 16, 3.2 |
| bījaiḥ sa viṣayāsaktyā muktimicchati duṣṭadhīḥ // | Context |
| RHT, 4, 4.2 |
| bījaireva hi sa jaḍo vāñchatyajitendriyo mokṣam // | Context |
| RRÅ, R.kh., 1, 1.1 |
| varālakaḥ svargāpavargavisphārau bhuvanasyodaye yathā / | Context |
| RRÅ, V.kh., 1, 32.2 |
| sparśanātprāpyate muktiriti satyaṃ śivoditam / | Context |
| RRÅ, V.kh., 12, 37.2 |
| ato bhūpairvārtikendraiḥ sādhyaḥ syād bhuktimuktidaḥ // | Context |