| ÅK, 1, 25, 25.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Context |
| ÅK, 1, 26, 236.1 |
| ūrdhvaṃ ṣoḍaśikāmātraistuṣairvā gorvaraiḥ puṭam / | Context |
| BhPr, 2, 3, 28.0 |
| ṣoḍaśāṅgulake khāte kasyacit kaukkuṭaṃ puṭam // | Context |
| RAdhy, 1, 30.1 |
| krāmaṇaḥ ṣoḍaśāṅkaḥ syād vedhaḥ saptadaśīkakaḥ / | Context |
| RAdhy, 1, 51.1 |
| palāni tāmracūrṇasya khalve prakṣipya ṣoḍaśa / | Context |
| RAdhy, 1, 261.1 |
| tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam / | Context |
| RAdhy, 1, 347.1 |
| bhāgā dvādaśa rūpyasya tathā tāmrasya ṣoḍaśa / | Context |
| RArṇ, 11, 93.1 |
| hemnā tu saha dātavyaṃ sūtakaikena ṣoḍaśa / | Context |
| RArṇ, 12, 272.2 |
| krameṇānena deveśi śulvaṃ ṣoḍaśavarṇakam // | Context |
| RArṇ, 14, 81.2 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa sūtakam // | Context |
| RArṇ, 14, 156.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāḥ ṣoḍaśa hāṭakam / | Context |
| RArṇ, 14, 156.2 |
| śvetakācasya cūrṇaṃ tu bhāgān ṣoḍaśa dāpayet // | Context |
| RArṇ, 17, 80.0 |
| evaṃ kṛte saptavāraṃ bhavet ṣoḍaśavarṇakam // | Context |
| RArṇ, 4, 56.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Context |
| RArṇ, 7, 101.2 |
| hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ // | Context |
| RArṇ, 8, 8.2 |
| raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa // | Context |
| RArṇ, 8, 13.1 |
| ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ / | Context |
| RājNigh, 13, 25.2 |
| sirāvṛttaṃ ca vaṅgaṃ syāc cīnapiṣṭaṃ ca ṣoḍaśa // | Context |
| RCint, 3, 81.2 |
| dvātriṃśatṣoḍaśāṣṭāṃśakrameṇa vasu jārayet // | Context |
| RCint, 3, 114.0 |
| tanmate catuḥṣaṣṭicatvāriṃśattriṃśadviṃśatiṣoḍaśāṃśāḥ pañca grāsāḥ // | Context |
| RCint, 3, 121.2 |
| taccūrṇaṃ vāhayettāre guṇān yāvattu ṣoḍaśa // | Context |
| RCint, 3, 126.2 |
| taṃ nāgaṃ vāhayedbīje dviṣoḍaśaguṇāni ca // | Context |
| RCint, 4, 32.1 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa / | Context |
| RCint, 8, 20.1 |
| palaṃ mṛdu svarṇadalaṃ rasendrātpalāṣṭakaṃ ṣoḍaśagandhakasya / | Context |
| RCint, 8, 71.2 |
| puṭe puṭe cūrṇayitvā lohātṣoḍaśikaṃ palam // | Context |
| RCūM, 14, 6.1 |
| etat svarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Context |
| RCūM, 4, 27.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāskaraḥ / | Context |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Context |
| RHT, 15, 16.1 |
| ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ / | Context |
| RHT, 2, 10.2 |
| upariṣṭāccipiṭaghaṭī deyodaraṣoḍaśāṅgulaviśālā // | Context |
| RHT, 3, 12.2 |
| aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam // | Context |
| RKDh, 1, 1, 55.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Context |
| RMañj, 6, 93.1 |
| bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / | Context |
| RPSudh, 1, 38.1 |
| kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / | Context |
| RPSudh, 4, 90.2 |
| vipacedagniyogena yāmaṣoḍaśamātrayā // | Context |
| RPSudh, 5, 5.2 |
| anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // | Context |
| RRÅ, R.kh., 4, 39.2 |
| mūṣā jambīravistārā dairghyeṇa ṣoḍaśāṅgulā / | Context |
| RRÅ, R.kh., 6, 40.2 |
| triphalotthakaṣāyasya palānyādāya ṣoḍaśa // | Context |
| RRÅ, R.kh., 8, 82.2 |
| yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 13, 42.1 |
| bhāgāḥ ṣoḍaśa tālasya viṣaṃ pāradaṭaṃkaṇam / | Context |
| RRÅ, V.kh., 15, 100.1 |
| tadrasaṃ bhāgamekaṃ tu pakvabījasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 18, 113.2 |
| evaṃ kalāguṇe jīrṇe trailokyavyāpako bhavet // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 18, 120.2 |
| tatastrayodaśaguṇāḥ kalāguṇe kalāguṇāḥ // | Context |
| RRÅ, V.kh., 20, 79.2 |
| etattāmraṃ dviṣaḍbhāgaṃ tāraṃ ṣoḍaśabhāgakam // | Context |
| RRÅ, V.kh., 5, 31.1 |
| niṣkāḥ ṣoḍaśa tutthasya sūtahiṅgulagandhakam / | Context |
| RRÅ, V.kh., 6, 66.1 |
| bhāgā dvādaśa tārasya śulvasya bhāgaṣoḍaśa / | Context |
| RRÅ, V.kh., 6, 67.1 |
| mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa / | Context |
| RRÅ, V.kh., 6, 109.1 |
| svarṇaṃ ṣoḍaśabhāgaṃ syādandhamūṣāgataṃ dhamet / | Context |
| RRÅ, V.kh., 8, 116.2 |
| tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam // | Context |
| RRÅ, V.kh., 8, 127.1 |
| grāhyaṃ ṣoḍaśayāmānte sattvaṃ mṛdutaraṃ mahat / | Context |
| RRÅ, V.kh., 9, 60.1 |
| bhāgaikaṃ mṛtavajrasya śuddhasūtasya ṣoḍaśa / | Context |
| RRÅ, V.kh., 9, 101.1 |
| mṛtavajrasya bhāgaikaṃ śuddhasūtasya ṣoḍaśa / | Context |
| RRS, 5, 7.1 |
| etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam / | Context |
| RRS, 8, 24.1 |
| bhāgāḥ ṣoḍaśa tārasya tathā dvādaśa bhāsvataḥ / | Context |
| RRS, 9, 7.2 |
| ṣoḍaśāṅgulavistīrṇapṛṣṭhasyāsye praveśayet // | Context |
| RRS, 9, 43.1 |
| ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ samam / | Context |
| RRS, 9, 77.2 |
| ṣoḍaśāṅgulakotsedhā navāṅgulakavistarā // | Context |
| RSK, 1, 20.1 |
| kāryaṃ sthālīdvayaṃ madhye sarvataḥ ṣoḍaśāṅgulam / | Context |
| RSK, 2, 4.2 |
| etat svarṇatrayaṃ devabhojyaṃ ṣoḍaśavarṇakam // | Context |
| RSK, 2, 41.2 |
| ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| ŚdhSaṃh, 2, 12, 108.1 |
| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Context |
| ŚdhSaṃh, 2, 12, 181.2 |
| ityetaccūrṇitaṃ kuryātpratyekaṃ śāṇaṣoḍaśa // | Context |