ÅK, 1, 26, 93.2 |
kacchapayantrāntargatamṛṇmayapīṭhasthadīpikāsaṃsthaḥ // | Context |
RArṇ, 11, 69.2 |
tataḥ kacchapayantreṇa jvālanaṃ bandhanaṃ kramāt // | Context |
RArṇ, 11, 111.1 |
tīkṣṇaśulvoragaṃ caiva kūrmayantreṇa jārayet / | Context |
RArṇ, 11, 120.2 |
paścāt kacchapayantreṇa samajīrṇaṃ tu pārvati / | Context |
RArṇ, 11, 120.3 |
taṃ grāsadvādaśāṃśena kacchapena tu jārayet // | Context |
RArṇ, 11, 191.2 |
tridine kacchape jāryamevaṃ jāryaṃ tu ṣaḍguṇam // | Context |
RCint, 2, 10.0 |
kūrmayantre rase gandhaṃ ṣaḍguṇaṃ jārayedbudhaḥ ityanye // | Context |
RCint, 3, 106.2 |
tataḥ kacchapayantreṇa jvalane jārayedrasam // | Context |
RCint, 5, 2.1 |
gandhaḥ sakṣīrabhāṇḍastho vastre kūrmapuṭācchuciḥ / | Context |
RCūM, 16, 26.2 |
pañcamādhyāyanirdiṣṭe yantre kacchapasaṃjñake // | Context |
RCūM, 16, 39.1 |
jāraṇaṃ cāpi kartavyaṃ kūrmanāmani yantrake / | Context |
RCūM, 16, 39.2 |
pañcamādhyāyamadhye ca nirdiṣṭaṃ kūrmayantrakam // | Context |
RCūM, 5, 33.1 |
yantraṃ kacchapasaṃjñaṃ hi taduktaṃ rasajāraṇe / | Context |
RHT, 18, 37.2 |
ṣaḍguṇaṣaḍguṇasahitaṃ piṣṭīṃ yantre'tha kacchape dattvā // | Context |
RHT, 6, 9.2 |
śeṣāḥ kacchapayantre yāvad dviguṇādikaṃ jarati // | Context |
RHT, 6, 18.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
RKDh, 1, 1, 58.2 |
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
RKDh, 1, 1, 149.2 |
paridīpya bhṛśaṃ supaced gaditaṃ kila kacchapasaṃjñakayantram idam // | Context |
RKDh, 1, 1, 150.1 |
balijāraṇasiddhyarthaṃ yantraṃ kacchapasaṃjñakam / | Context |
RRÅ, R.kh., 2, 40.2 |
dinaikaṃ tatpacedyantre kacchapākhye na saṃśayaḥ // | Context |
RRÅ, V.kh., 12, 15.1 |
jārayetkacchape yaṃtre jīrṇe bīje tu sārayet / | Context |
RRÅ, V.kh., 12, 59.1 |
ajīrṇaṃ cetpacedyaṃtre kacchapākhye dināvadhi / | Context |
RRÅ, V.kh., 14, 15.1 |
tataḥ kacchapayantreṇa jārayettannigadyate / | Context |
RRÅ, V.kh., 14, 45.1 |
jārayecca punaḥ sūte kacchapākhye viḍānvite / | Context |
RRÅ, V.kh., 14, 47.1 |
saptāhaṃ taptakhalve tu kacchape tu dinaṃ pacet / | Context |
RRÅ, V.kh., 15, 117.2 |
pūrvavatkacchape yantre biḍayogena vai tathā // | Context |
RRÅ, V.kh., 15, 125.1 |
pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / | Context |
RRÅ, V.kh., 16, 24.1 |
evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā / | Context |
RRÅ, V.kh., 18, 108.2 |
grasate kacchape yaṃtre yathājīrṇaṃ tathā phalam // | Context |
RRÅ, V.kh., 18, 153.1 |
cārayenmardayanneva kacchapākhye 'tha jārayet / | Context |
RRÅ, V.kh., 18, 169.0 |
ekādaśaguṇaṃ yāvattajjāryaṃ kacchapena tat // | Context |
RRÅ, V.kh., 6, 3.2 |
pacetkacchapayantrasthaṃ puṭaikena samuddharet // | Context |
RRÅ, V.kh., 9, 56.1 |
marditaṃ tatsamuddhṛtya pacetkacchapayaṃtrake / | Context |
RRÅ, V.kh., 9, 58.1 |
jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam / | Context |
RRÅ, V.kh., 9, 118.1 |
krameṇa ṣaḍguṇaṃ yāvatkacchapākhye viḍānvite / | Context |
RRS, 9, 12.1 |
svedanato mardanataḥ kacchapayantrasthito raso jarati / | Context |
RRS, 9, 13.1 |
kacchapayantrāntargatamṛnmayapīṭhasthadīpikāsaṃsthaḥ / | Context |
ŚdhSaṃh, 2, 12, 25.1 |
atha kacchapayantreṇa gandhajāraṇamucyate / | Context |