| RArṇ, 14, 52.2 |
| bhūmau mūṣāṃ vinikṣipya puṭaṃ mūrdhni pradāpayet // | Context |
| RCūM, 11, 98.1 |
| pītābhā granthilā pṛṣṭhe dīrghavṛntā varāṭikā / | Context |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context |
| RCūM, 5, 37.1 |
| tatraināṃ lambayenmūrdhni nirudhya ca viśoṣya ca / | Context |
| RHT, 5, 25.2 |
| dattvā kharparapṛṣṭhe daityendraṃ dāhayettadanu // | Context |
| RMañj, 3, 8.2 |
| tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // | Context |
| RMañj, 3, 89.1 |
| pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / | Context |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Context |
| RPSudh, 1, 39.1 |
| dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / | Context |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context |
| RPSudh, 2, 50.2 |
| samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // | Context |
| RRÅ, R.kh., 3, 5.1 |
| tatpṛṣṭhe pāvako deyaḥ pūrṇaṃ vā vahnikharparam / | Context |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Context |
| RRÅ, R.kh., 8, 20.2 |
| tatpṛṣṭhe marditaṃ hema tatpṛṣṭhe hemamākṣikam // | Context |
| RRÅ, R.kh., 8, 21.1 |
| deyaṃ svarṇaṃ samaṃ tacca pṛṣṭhe gandhaṃ ca tatsamam / | Context |
| RRÅ, R.kh., 8, 58.2 |
| tatpṛṣṭhe tāmratulyaṃ tu gandhakaṃ cūrṇitaṃ kṣipet // | Context |
| RRÅ, R.kh., 8, 59.1 |
| tatpṛṣṭhe marditaṃ tāmraṃ pūrvatulyaṃ tu gandhakam / | Context |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Context |
| RRÅ, V.kh., 11, 27.1 |
| tena limped ūrdhvabhāṇḍaṃ pṛṣṭhe deyaṃ puṭaṃ laghu / | Context |
| RRÅ, V.kh., 12, 9.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Context |
| RRÅ, V.kh., 15, 40.2 |
| tasya śuṣkasya pṛṣṭhe tu nararomāṇi dāpayet // | Context |
| RRÅ, V.kh., 15, 41.1 |
| tatpṛṣṭhe cūrṇitaṃ gaṃdhaṃ tato nāgadalāni ca / | Context |
| RRÅ, V.kh., 15, 82.1 |
| pṛṣṭhe laghupuṭaṃ deyaṃ jīrṇe gaṃdhaṃ punaḥ kṣipet / | Context |
| RRÅ, V.kh., 8, 20.1 |
| kṣāratrayasya cūrṇaṃ tu tatpṛṣṭhe vaṅgacūrṇakam / | Context |
| RRÅ, V.kh., 8, 101.1 |
| tatpṛṣṭhe pūrvatritayaṃ tanmadhye lavaṇārdhakam / | Context |
| RRÅ, V.kh., 8, 102.1 |
| yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā / | Context |
| RRÅ, V.kh., 9, 52.1 |
| tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ / | Context |