| RArṇ, 12, 273.2 |
| uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet // | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context |
| RArṇ, 14, 6.3 |
| khoṭastu jāyate devi śatavedhī mahārasaḥ // | Context |
| RArṇ, 14, 42.1 |
| dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ / | Context |
| RArṇ, 14, 49.2 |
| rañjayet saptavārāṇi taṃ khoṭaṃ sūkṣmacūrṇitam // | Context |
| RArṇ, 14, 58.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Context |
| RArṇ, 14, 58.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context |
| RArṇ, 14, 62.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 64.1 |
| taṃ khoṭaṃ rañjayet paścāt vaṅgābhrakakapālinā / | Context |
| RArṇ, 14, 67.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt / | Context |
| RArṇ, 14, 71.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 72.1 |
| tasya khoṭasya bhāgaikaṃ bhāgaikaṃ gandhakasya ca / | Context |
| RArṇ, 14, 84.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 85.1 |
| taṃ khoṭaṃ rañjayet paścāt kāpālikramayogataḥ / | Context |
| RArṇ, 14, 93.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭaṃ kundendusaṃnibham / | Context |
| RArṇ, 14, 93.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context |
| RArṇ, 14, 96.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 101.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 102.1 |
| tasya khoṭasya bhāgaṃ ca tīkṣṇacūrṇaṃ ca tatsamam / | Context |
| RArṇ, 14, 104.2 |
| tadbhasma kārayet khoṭaṃ tīkṣṇena dvaṃdvitaṃ saha // | Context |
| RArṇ, 14, 108.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 14, 109.1 |
| palaikaṃ khoṭacūrṇasya palaikaṃ drutasūtakam / | Context |
| RArṇ, 14, 111.1 |
| pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet / | Context |
| RArṇ, 14, 111.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu drutasūtena golakam // | Context |
| RArṇ, 14, 136.2 |
| taṃ khoṭaṃ rañjayet paścāt śulvābhrakakapālinā // | Context |
| RArṇ, 14, 173.2 |
| sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca // | Context |
| RArṇ, 15, 3.1 |
| naṣṭapiṣṭaṃ ca śuṣkaṃ ca dhmātaṃ khoṭo bhavet priye / | Context |
| RArṇ, 15, 10.2 |
| sudhmātā mūkamūṣāyāṃ khoṭo bhavati cākṣayaḥ // | Context |
| RArṇ, 15, 24.0 |
| dhamettaccāndhamūṣāyāṃ yāvat khoṭo bhaviṣyati // | Context |
| RArṇ, 15, 27.1 |
| dhamettad andhamūṣāyāṃ yāvat khoṭo bhaviṣyati / | Context |
| RArṇ, 15, 43.2 |
| nikṣipya vajramūṣāyāṃ dhamitvā khoṭatāṃ nayet // | Context |
| RArṇ, 15, 48.3 |
| mardayecchāgaraktena dhmātaṃ khoṭo bhavet priye // | Context |
| RArṇ, 15, 53.1 |
| tatra sthito rasendro'yaṃ khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 58.1 |
| andhayitvā dhameddevi khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 58.2 |
| tena khoṭaśatāṃśena viddho nāgo'ruṇo bhavet // | Context |
| RArṇ, 15, 62.1 |
| tanmadhye tu sthitaṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 64.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 68.1 |
| dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ / | Context |
| RArṇ, 15, 69.1 |
| tatkhoṭaṃ rañjayeddevi triguṇaṃ pannagaṃ tataḥ / | Context |
| RArṇ, 15, 70.1 |
| śulve tāre ca khoṭo'yaṃ sahasrāṃśena vedhakaḥ / | Context |
| RArṇ, 15, 73.1 |
| naṣṭapiṣṭaṃ ca tat śulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Context |
| RArṇ, 15, 75.1 |
| naṣṭapiṣṭaṃ ca tacchulvaṃ dhmātaṃ khoṭo bhavettataḥ / | Context |
| RArṇ, 15, 108.1 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 109.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context |
| RArṇ, 15, 111.2 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context |
| RArṇ, 15, 112.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context |
| RArṇ, 15, 113.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context |
| RArṇ, 15, 114.3 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 15, 115.1 |
| tatkhoṭapalamekaṃ tu palaikaṃ sūtakasya ca / | Context |
| RArṇ, 15, 115.3 |
| mārayet pātanāyantre dhamanāt khoṭatāṃ nayet // | Context |
| RArṇ, 15, 118.2 |
| mahāvahnigataṃ dhmātaṃ khoṭo bhavati sūtakam // | Context |
| RArṇ, 15, 119.1 |
| taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ / | Context |
| RArṇ, 15, 123.0 |
| dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ // | Context |
| RArṇ, 15, 124.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 15, 132.2 |
| khoṭastu jāyate devi sudhmātaḥ khadirāgninā // | Context |
| RArṇ, 15, 135.2 |
| dattvā laghupuṭaṃ devi khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 137.2 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 138.3 |
| ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet // | Context |
| RArṇ, 15, 139.3 |
| divyauṣadhipuṭaṃ pācyaṃ rasakhoṭasya lakṣaṇam // | Context |
| RArṇ, 15, 144.3 |
| khoṭastu jāyate hemni saha hemnā tu sārayet / | Context |
| RArṇ, 15, 147.1 |
| khoṭastu jāyate divyaḥ ṣoḍaśāṃśena vedhayet / | Context |
| RArṇ, 15, 152.0 |
| tato laghupuṭaṃ dattvā dhmātaḥ khoṭo bhavet priye // | Context |
| RArṇ, 15, 155.1 |
| pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ / | Context |
| RArṇ, 15, 157.2 |
| pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ // | Context |
| RArṇ, 15, 162.2 |
| jāyante vividhāḥ khoṭāḥ kāntabaddho mahārasaḥ // | Context |
| RArṇ, 15, 171.1 |
| evaṃ mūṣā maheśāni rasasya khoṭatāṃ nayet / | Context |
| RArṇ, 15, 171.2 |
| sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet // | Context |
| RArṇ, 15, 172.1 |
| sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet / | Context |
| RArṇ, 15, 173.2 |
| dhamayet pūrvayogena rasendraṃ khoṭatāṃ nayet // | Context |
| RArṇ, 15, 185.2 |
| lohamūṣāgataṃ prāgvat khoṭaṃ kṛtvā tu vedhayet // | Context |
| RArṇ, 15, 188.2 |
| ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 190.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 192.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 194.2 |
| piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet // | Context |
| RArṇ, 15, 197.1 |
| ahorātraṃ trirātraṃ vā rasendraṃ khoṭatāṃ nayet / | Context |
| RArṇ, 15, 199.1 |
| pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet / | Context |
| RArṇ, 15, 203.2 |
| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Context |
| RArṇ, 16, 2.2 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu strīrajobhistu bhāvayet // | Context |
| RArṇ, 16, 13.1 |
| vidhāya khoṭaṃ yat kiṃcit mṛtakotthāpite rase / | Context |
| RArṇ, 16, 21.2 |
| gandhakaḥ śilayā yuktaḥ khoṭānāṃ jāraṇe hitaḥ // | Context |
| RArṇ, 16, 30.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 16, 31.1 |
| taṃ khoṭaṃ sūkṣmacūrṇaṃ tu caṇakāmlena mardayet / | Context |
| RArṇ, 16, 41.2 |
| andhamūṣāgataṃ dhmātaṃ khoṭo bhavati tatkṣaṇāt // | Context |
| RArṇ, 16, 60.2 |
| sārayet sāraṇāyantre khoṭo bhavati sūtakaḥ // | Context |
| RArṇ, 16, 61.1 |
| khoṭasya palamekaṃ tu mākṣikasya palaṃ tathā / | Context |
| RArṇ, 16, 62.1 |
| pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ / | Context |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Context |
| RCint, 3, 165.1 |
| jāritaṃ sūtakhoṭaṃ ca kalkenānena saṃyutam / | Context |
| RRÅ, R.kh., 3, 30.1 |
| yāvat khoṭo bhavettattadrodhayellauhasampuṭe / | Context |
| RRÅ, V.kh., 4, 11.2 |
| tatkhoṭaṃ jāyate divyaṃ sindūrāruṇasaṃnibham // | Context |
| RRÅ, V.kh., 4, 64.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Context |
| RRÅ, V.kh., 4, 65.2 |
| tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat // | Context |
| RRÅ, V.kh., 4, 69.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Context |
| RRÅ, V.kh., 4, 85.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context |
| RRÅ, V.kh., 4, 92.3 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet // | Context |
| RRÅ, V.kh., 4, 93.2 |
| tatkhoṭaṃ śatamāṃśena drutaṃ nāgaṃ tu vedhayet / | Context |
| RRÅ, V.kh., 4, 112.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ bhavettu tat / | Context |
| RRÅ, V.kh., 4, 113.1 |
| mardayenmātuluṅgāmlaiḥ pūrvakhoṭaṃ dināvadhi / | Context |
| RRÅ, V.kh., 4, 119.2 |
| etatkhoṭaṃ vicūrṇyātha siddhacūrṇena saṃyutam // | Context |
| RRÅ, V.kh., 4, 127.2 |
| aṃdhamūṣāgataṃ dhmātaṃ tat khoṭaṃ sūkṣmacūrṇitam // | Context |
| RRÅ, V.kh., 4, 130.1 |
| tatkhoṭaṃ sūkṣmacūrṇaṃ tu siddhacūrṇena saṃyutam / | Context |
| RRÅ, V.kh., 4, 132.1 |
| vajramūṣāgataṃ ruddhvā dhmātaṃ khoṭaṃ sucūrṇitam / | Context |
| RRÅ, V.kh., 4, 137.1 |
| pṛthagdhmātāni khoṭāni siddhacūrṇayutāni ca / | Context |
| RRÅ, V.kh., 4, 150.1 |
| rasakaṃ nāgasaṃtulyaṃ ruddhvā khoṭaṃ prakārayet / | Context |
| RRÅ, V.kh., 9, 36.2 |
| tatkhoṭaṃ tu samuddhṛtya rañjayettan nigadyate // | Context |