| BhPr, 2, 3, 99.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context |
| BhPr, 2, 3, 243.1 |
| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / | Context |
| RArṇ, 10, 26.2 |
| jīrṇānte rañjanaṃ kāryaṃ raktavargagaṇena ca // | Context |
| RCint, 3, 185.2 |
| recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye // | Context |
| RCint, 3, 197.3 |
| tadā jīvenmahākalpaṃ pralayānte śivaṃ vrajet // | Context |
| RCint, 5, 7.1 |
| vicūrṇya gandhakaṃ kṣīre ghanībhāvāvadhiṃ pacet / | Context |
| RCint, 6, 61.2 |
| dattvopari śarāvaṃ tu tridinānte samuddharet // | Context |
| RCint, 8, 25.1 |
| ratikāle ratānte ca sevito'yaṃ raseśvaraḥ / | Context |
| RCint, 8, 245.1 |
| pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca / | Context |
| RCint, 8, 253.2 |
| tridinānte samuddhṛtya piṣṭaṃ vāritaraṃ bhavet // | Context |
| RCūM, 11, 45.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Context |
| RCūM, 15, 53.1 |
| sodake saindhave sūtaḥ sthitas tridivasāvadhiḥ / | Context |
| RMañj, 6, 201.3 |
| māṣadvayaṃ saindhavatakrapītam khalu bhojanānte // | Context |
| RMañj, 6, 285.1 |
| ratikāle ratānte vā punaḥ sevyo rasottamaḥ / | Context |
| RMañj, 6, 340.2 |
| dinānte ca pradātavyamannaṃ vā mudgayūṣakam // | Context |
| RRÅ, R.kh., 4, 24.1 |
| saptāhānte samuddhṛtya yavamānaṃ jvarāpaham / | Context |
| RRÅ, V.kh., 20, 26.2 |
| sarvaṃ yāvadadho bhāṇḍe tiṣṭhate tāvatāvadhiḥ // | Context |
| RRS, 5, 135.1 |
| dhānyarāśau nyasetpaścāttridinānte samuddharet / | Context |
| ŚdhSaṃh, 2, 11, 51.1 |
| dattvopari śarāvaṃ tu tridinānte samuddharet / | Context |
| ŚdhSaṃh, 2, 12, 190.2 |
| tridinānte bhavetsphoṭaḥ saptāhādvā kilāsake // | Context |