| BhPr, 1, 8, 172.2 |
| suvṛttāḥ phalasampūrṇāstejoyuktā bṛhattarāḥ // | Context |
| RAdhy, 1, 438.1 |
| ṣaḍbhirmāsaiḥ sa jāyeta sutejā nirmalo'kṣayaḥ / | Context |
| RArṇ, 11, 105.2 |
| ātmānamutthitaṃ paśyet divyatejomahābalam // | Context |
| RArṇ, 11, 143.2 |
| divyatejā mahākāyo divyadṛṣṭir mahābalaḥ // | Context |
| RArṇ, 11, 200.1 |
| ārdratvaṃ ca ghanatvaṃ ca tejogauravacāpalam / | Context |
| RArṇ, 11, 202.1 |
| gurutvam aruṇatvaṃ ca tejasā sūryasaṃnibham / | Context |
| RArṇ, 12, 89.2 |
| prajāpatiḥ kṛṣṇatejāḥ kṣaṇādbadhnāti sūtakam // | Context |
| RArṇ, 14, 155.2 |
| bahubhiścaiva mūṣābhistejaḥpuñjo 'bhijāyate // | Context |
| RArṇ, 16, 24.2 |
| tiryagūrdhvamadhovyāpitejaḥpuñjena pūritam // | Context |
| RājNigh, 13, 34.1 |
| śvetaṃ dīptaṃ mṛdu jyotiḥśabdāḍhyaṃ snigdhanirmalam / | Context |
| RCūM, 12, 45.2 |
| mṛdu madhyollasajjyotiḥ saptadhā nīlamuttamam // | Context |
| RCūM, 14, 89.2 |
| satejāṃsi hi romāṇi kāntaṃ tadromakaṃ matam // | Context |
| RCūM, 14, 175.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |
| RPSudh, 5, 70.2 |
| nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // | Context |
| RPSudh, 7, 41.3 |
| kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // | Context |
| RPSudh, 7, 42.1 |
| ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / | Context |
| RRÅ, R.kh., 4, 47.1 |
| mādhuryagauravopetaḥ tejasā bhāskaropamaḥ / | Context |
| RRÅ, V.kh., 12, 22.0 |
| tejaḥpuñjo raso baddho bālārkasadṛśo bhavet // | Context |
| RRÅ, V.kh., 19, 6.3 |
| jāyante padmarāgāṇi divyatejomayāni ca // | Context |
| RRS, 11, 52.1 |
| svedayedāsavāmlena vīryatejaḥpravṛddhaye / | Context |
| RRS, 5, 206.2 |
| mandanādaṃ gatajyotiḥ saptadhā kāṃsyamutsṛjet // | Context |