| BhPr, 1, 8, 77.3 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| BhPr, 2, 3, 127.2 |
| bhagnasandhānajanano vraṇaśodhanaropaṇaḥ // | Context |
| KaiNigh, 2, 68.2 |
| bhagnasaṃdhānakṛt kaṇḍūviṣavisarpakuṣṭhajit // | Context |
| MPālNigh, 4, 36.2 |
| bhagnasandhānajananaṃ vraṇaśodhanaropaṇam // | Context |
| RCint, 6, 71.2 |
| bhūtāveśapraśāntismarabhavasukhadaṃ saukhyapuṣṭiprakāśi / | Context |
| RMañj, 5, 26.1 |
| tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / | Context |
| RMañj, 6, 21.2 |
| bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // | Context |
| RMañj, 6, 177.1 |
| kampavātapraśāntyarthaṃ nirvāte nivasetsadā / | Context |
| RMañj, 6, 183.2 |
| dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / | Context |
| RMañj, 6, 184.2 |
| māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // | Context |
| RMañj, 6, 192.3 |
| viṣūciśūlavātādivahṇimāṃdyapraśāntaye // | Context |
| RMañj, 6, 197.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Context |
| RMañj, 6, 205.0 |
| maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // | Context |
| RMañj, 6, 222.2 |
| eṣā indravaṭī nāmnā madhumehapraśāntaye // | Context |
| RMañj, 6, 316.2 |
| vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // | Context |
| RMañj, 6, 319.2 |
| vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // | Context |
| RPSudh, 1, 20.2 |
| pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // | Context |
| RPSudh, 6, 24.2 |
| netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // | Context |
| RRS, 5, 3.1 |
| āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyaṃ bhūtāveśapraśāntismarabharasukhadaṃ saukhyapuṣṭiprakāśi / | Context |
| ŚdhSaṃh, 2, 12, 153.1 |
| pathyaṃ vā laghumāṃsāni rājarogapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 192.1 |
| sphoṭasthānapraśāntyarthaṃ saptarātraṃ punaḥ punaḥ / | Context |
| ŚdhSaṃh, 2, 12, 224.1 |
| maricābhāṃ vaṭīṃ khādedvahnimāndyapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 226.1 |
| vaṭīṃ guñjātrayaṃ khādetsarvājīrṇapraśāntaye / | Context |
| ŚdhSaṃh, 2, 12, 229.2 |
| kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // | Context |