| RAdhy, 1, 1.2 |
| natvā tānarhataḥ kurve kaṅkālādhyāyavārttikam // | Context |
| RAdhy, 1, 10.1 |
| śrībhairavaṃ praṇamyādau sarvajñaṃ trijagatprabhum / | Context |
| RArṇ, 1, 3.2 |
| praṇamya śirasā devī pārvatī paripṛcchati // | Context |
| RArṇ, 11, 104.1 |
| bhakṣitavyaṃ prayatnena natvā ca gurudevayoḥ / | Context |
| RCint, 8, 59.1 |
| praṇamya śaṅkaraṃ rudraṃ daṇḍapāṇiṃ maheśvaram / | Context |
| RCint, 8, 146.1 |
| lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam / | Context |
| RPSudh, 1, 1.2 |
| jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // | Context |
| RPSudh, 1, 2.2 |
| sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // | Context |
| RPSudh, 1, 3.2 |
| kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // | Context |
| RPSudh, 1, 4.2 |
| sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // | Context |
| RRĂ…, V.kh., 1, 3.1 |
| natvā śrīpārvatīṃ devīṃ bhairavaṃ siddhasaṃtatim / | Context |
| RSK, 1, 1.1 |
| śivaṃ natvā raseśaṃ cāmuṇḍaḥ kāyasthavaṃśabhūḥ / | Context |