| BhPr, 1, 8, 119.2 |
| darduraṃ tvagninikṣiptaṃ kurute darduradhvanim // | Context |
| RAdhy, 1, 254.1 |
| bhāvenāpi mṛto bheko yatra kutrāpi labhyate / | Context |
| RAdhy, 1, 255.1 |
| bhekodaraṃ vidāryātha te kṣepyāḥ sūkṣmakhoṭakāḥ / | Context |
| RAdhy, 1, 255.2 |
| ghṛtatailādinā digdhaṃ sthālyā bhekaṃ kṣipecca tat // | Context |
| RAdhy, 1, 258.2 |
| tanmadhye bhekacūrṇasya vallaḥ kṣepyo vicakṣaṇaiḥ // | Context |
| RAdhy, 1, 262.1 |
| gadyāṇe vastramātraṃ ca prakṣiped bhekacūrṇakam / | Context |
| RArṇ, 17, 11.1 |
| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context |
| RArṇ, 7, 121.1 |
| maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ / | Context |
| RArṇ, 8, 35.1 |
| abhrakaṃ surasā śṛṅgaṃ maṇḍūkasya vasā viṣam / | Context |
| RArṇ, 8, 84.1 |
| bhekaśūkarameṣāhimatsyakūrmajalaukasām / | Context |
| RājNigh, 13, 115.1 |
| yadvahnau nihitaṃ tanoti nitarāṃ bhekāravaṃ darduro nāgaḥ phūtkurute dhanuḥsvanamupādatte pinākaḥ kila / | Context |
| RCint, 3, 132.1 |
| bhekasūkarameṣāhimatsyakūrmajalaukasām / | Context |
| RCint, 4, 4.1 |
| vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam / | Context |
| RCint, 4, 5.2 |
| bhekavapustu haritapītādivarṇaṃ na grāhyamiti // | Context |
| RCint, 7, 14.2 |
| dardurākṛtikaḥ kando darduraḥ kathitastu saḥ // | Context |
| RCint, 7, 59.1 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayetsudhīḥ / | Context |
| RCint, 7, 99.2 |
| bījapiṣṭaḥ pikajvālair bheko baddho'ndhaveśmani // | Context |
| RCūM, 9, 20.1 |
| bhekakūrmavarāhāhinaramāṃsasamutthayā / | Context |
| RHT, 16, 2.1 |
| maṇḍūkamatsyakacchapameṣajalaukāhisūkarādīnām / | Context |
| RHT, 6, 14.1 |
| dhūmraściṭiciṭiśabdo maṇḍūkagatistathā sakampaśca / | Context |
| RMañj, 3, 27.1 |
| kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / | Context |
| RMañj, 3, 37.1 |
| phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / | Context |
| RPSudh, 1, 123.2 |
| matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // | Context |
| RPSudh, 5, 11.2 |
| kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // | Context |
| RRÅ, R.kh., 6, 4.2 |
| darduro nihito hyagnau kurute darduradhvanim // | Context |
| RRÅ, V.kh., 10, 38.2 |
| tailamekaṃ samādāya maṇḍūkavasayā samam // | Context |
| RRÅ, V.kh., 13, 83.2 |
| maṇḍūkavasayā piṣṭvā mūṣālepaṃ tu kārayet // | Context |
| RRÅ, V.kh., 17, 47.1 |
| atisthūlasya bhekasya nivāryāntrāṇi nikṣipet / | Context |
| RRÅ, V.kh., 17, 49.1 |
| iṃdragopo 'śvalālā ca śaśamaṇḍūkayorvasā / | Context |
| RRÅ, V.kh., 20, 113.1 |
| atisthūlasya bhekasya nivāryāntrāṇi tatra vai / | Context |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Context |
| RRS, 10, 30.1 |
| maṇḍūkākārā yā nimnatāyāmavistarā / | Context |
| RRS, 10, 74.1 |
| jambūkamaṇḍūkavasā vasā kacchapasambhavā / | Context |
| RRS, 5, 17.1 |
| maṃḍūkāsthivasāṭaṃkahayalālendragopakaiḥ / | Context |
| ŚdhSaṃh, 2, 11, 84.2 |
| maṇḍūkaṃ kāṃsyaje pātre nigṛhya sthāpayet sudhīḥ // | Context |