| ÅK, 1, 26, 82.1 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā / | Context | 
	| BhPr, 2, 3, 11.2 | 
	| kajjalīṃ hemapatrāṇi lepayetsamayā tayā // | Context | 
	| BhPr, 2, 3, 96.2 | 
	| sūtakād dviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context | 
	| BhPr, 2, 3, 192.2 | 
	| tayoḥ kajjalikāṃ kuryāddinamekaṃ vimardayet // | Context | 
	| BhPr, 2, 3, 194.1 | 
	| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Context | 
	| RAdhy, 1, 328.1 | 
	| tān kṛtvā kajjalīṃ sūkṣmāṃ vāsasā gālayettataḥ / | Context | 
	| RAdhy, 1, 329.1 | 
	| piṣṭvā syāt kajjalīpiṣṭaṃ pīṭhī prakṣālya sārajā / | Context | 
	| RArṇ, 16, 29.2 | 
	| ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm // | Context | 
	| RCint, 2, 12.0 | 
	| atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Context | 
	| RCint, 2, 16.2 | 
	| yoge piṣṭiḥ pācyā kajjalikārthaṃ jāraṇārthaṃ ca // | Context | 
	| RCint, 3, 177.1 | 
	| karṣāṣṭaṅkaṇakañjalīharirasair gandhasya ca dvau rajaḥ siddhākhyaṃ sakalaiḥ kṛtaṃ palamatha dvitraiśca lohaiḥ śritam / | Context | 
	| RCint, 6, 34.2 | 
	| mardayedyāmayugmaṃ tu yāvatkajjalikā bhavet // | Context | 
	| RCint, 6, 35.2 | 
	| saṃśuṣkāṇi tatastāni śeṣakajjalikāntaram // | Context | 
	| RCint, 6, 44.1 | 
	| rasagandhakayoḥ kṛtvā kañjalīm ardhamānayoḥ / | Context | 
	| RCint, 6, 59.1 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kṛtvā ca kajjalīm / | Context | 
	| RCint, 8, 31.1 | 
	| piṣṭiḥ kāryā gandhakenendumauler ūrdhvaṃ cādho gandhamādāya tulyam / | Context | 
	| RCint, 8, 251.1 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ khalve ghṛṣṭvā tu kajjalīm / | Context | 
	| RCint, 8, 267.1 | 
	| kajjalīkṛtasugandhakaśambhos tulyabhāgakanakasya bījam / | Context | 
	| RCūM, 14, 67.2 | 
	| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām // | Context | 
	| RCūM, 14, 68.2 | 
	| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context | 
	| RCūM, 4, 6.2 | 
	| suślakṣṇaḥ kajjalābhāsaḥ kajjalītyabhidhīyate // | Context | 
	| RCūM, 5, 83.2 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context | 
	| RMañj, 2, 16.2 | 
	| vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // | Context | 
	| RMañj, 2, 30.2 | 
	| saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // | Context | 
	| RMañj, 6, 244.2 | 
	| gharṣayed bahudhā tattu yāvatkajjalikā bhavet // | Context | 
	| RPSudh, 3, 20.2 | 
	| tadanu sūtavarasya tu kajjalīṃ rucirakācaghaṭe viniveśaya // | Context | 
	| RPSudh, 3, 32.1 | 
	| vimalalohamaye dṛḍhakharpare tadanu kajjalikāṃ pratimucya vai / | Context | 
	| RPSudh, 3, 40.2 | 
	| drutamayaṃ ca sadāyasabhājane tadanu sūtakṛtāṃ varakajjalīm // | Context | 
	| RPSudh, 3, 56.1 | 
	| kāryā tataḥ kajjalikā vimardya tāṃ drāvayellohamaye supātre / | Context | 
	| RPSudh, 4, 42.2 | 
	| uparyupari patrāṇi kajjalīṃ ca nidhāpayet // | Context | 
	| RRÅ, R.kh., 9, 47.1 | 
	| śuddhasūtaṃ dvidhā gandhaṃ kṛtvā khalve tu kajjalīm / | Context | 
	| RRÅ, V.kh., 19, 13.2 | 
	| tanmadhye cāṣṭamāṃśaṃ tu kṣipenmatsyotthakajjalam // | Context | 
	| RRÅ, V.kh., 20, 19.1 | 
	| gaṃdhakaṃ pāradaṃ tutthaṃ kuryātkhalvena kajjalīm / | Context | 
	| RRÅ, V.kh., 20, 19.2 | 
	| tatkajjalaṃ tāmratulyaṃ mūṣāmadhye vinikṣipet // | Context | 
	| RRÅ, V.kh., 4, 108.1 | 
	| jāyate kajjalī śreṣṭhā sarvakāryakarī śubhā / | Context | 
	| RRÅ, V.kh., 4, 108.2 | 
	| kajjalī ṭaṅkaṇaṃ tāpyaṃ pratyekaṃ karṣamātrakam // | Context | 
	| RRS, 11, 72.1 | 
	| drutakajjalikā mocāpattrake cipiṭīkṛtā / | Context | 
	| RRS, 11, 74.1 | 
	| kajjalī rasagandhotthā suślakṣṇā kajjalopamā / | Context | 
	| RRS, 5, 64.1 | 
	| vidhāya kajjalīṃ ślakṣṇāṃ bhinnakajjalasannibhām / | Context | 
	| RRS, 5, 65.1 | 
	| kajjalīṃ tāmrapatrāṇi paryāyeṇa vinikṣipet / | Context | 
	| RRS, 8, 5.2 | 
	| suślakṣṇaḥ kajjalābho 'sau kajjalītyabhidhīyate // | Context | 
	| RRS, 9, 71.2 | 
	| gandhālakaśilānāṃ hi kajjalyā vā mṛtāhinā // | Context | 
	| ŚdhSaṃh, 2, 11, 10.2 | 
	| kajjalyā hemapatrāṇi lepayetsamamātrayā // | Context | 
	| ŚdhSaṃh, 2, 11, 48.2 | 
	| sūtakāddviguṇaṃ gandhaṃ dattvā kuryācca kajjalīm // | Context | 
	| ŚdhSaṃh, 2, 12, 59.2 | 
	| tathā gandhasya bhāgau dvau kuryātkajjalikāṃ tayoḥ // | Context | 
	| ŚdhSaṃh, 2, 12, 108.1 | 
	| kuryātkajjalikāṃ teṣāṃ muktābhāgāśca ṣoḍaśa / | Context | 
	| ŚdhSaṃh, 2, 12, 153.2 | 
	| śuddhaṃ sūtaṃ dvidhā gandhaṃ kuryātkhalvena kajjalīm // | Context | 
	| ŚdhSaṃh, 2, 12, 239.1 | 
	| raso gandhastrikarṣaḥ syāt kuryātkajjalikāṃ tayoḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 276.1 | 
	| kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 276.2 | 
	| kṣiptvā kajjalikātulyaṃ praharaikaṃ vimardayet // | Context |