RArṇ, 11, 119.1 |
dolāyantre tato dattvā ārdrapiṇḍena saṃyutam / | Context |
RCint, 8, 175.2 |
jahyācca divānidrāsahitaṃ cākālabhuktaṃ ca // | Context |
RCūM, 14, 62.2 |
jvaraṃ vināśayennÂṝṇāṃ śūlādhmānasamanvitam // | Context |
RCūM, 14, 121.0 |
śvāsaṃ kāsaṃ ca kuṣṭhaṃ ca jvaraṃ śūlānvitaṃ tathā // | Context |
RMañj, 6, 147.1 |
rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / | Context |
RRĂ…, V.kh., 1, 49.1 |
evaṃ śaktiyuto yo 'sau dīkṣayettaṃ gurūttamaḥ / | Context |
RRĂ…, V.kh., 1, 61.1 |
sarvametamaghoreṇa pūjayed aṅkuśānvitam / | Context |
RRĂ…, V.kh., 1, 76.1 |
samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ / | Context |
RRS, 11, 26.1 |
tasmāt sūtavidhānārthaṃ sahāyairnipuṇairyutaḥ / | Context |
RRS, 5, 66.1 |
tattadrogaharānupānasahitatāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍujvaram / | Context |