| RArṇ, 7, 149.1 |
| nāgaṃ śilārkakṣīreṇa svacchapattrīkṛtaṃ priye / | Context |
| RCint, 8, 198.1 |
| pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Context |
| RRÅ, V.kh., 5, 36.1 |
| tāmratulyaṃ śuddhahema samāvartya tu pattrayet / | Context |
| RRÅ, V.kh., 5, 38.2 |
| tatsvarṇaṃ tāmrasaṃyuktaṃ samāvartya tu pattrayet // | Context |
| RRÅ, V.kh., 6, 79.2 |
| tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā // | Context |
| RRÅ, V.kh., 8, 96.2 |
| tāmrapatrāṇi saṃlipya drāvayetpattrayetpunaḥ // | Context |
| RRS, 5, 70.0 |
| hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam // | Context |
| RRS, 5, 71.0 |
| yaddhataṃ bhajyate bhaṃge kṛṣṇaṃ syāttatkaḍārakam // | Context |