| RArṇ, 12, 164.2 | 
	|   sthānasyāsya niṣekaṃ tu bhūdaṇḍena tu kārayet // | Context | 
	| RArṇ, 17, 61.1 | 
	|   dadyānniṣecanaṃ śulve saptavāraṃ na saṃśayaḥ / | Context | 
	| RArṇ, 17, 82.2 | 
	|   bhujaṃgaṃ kanakaṃ kuryācchatavāraṃ niṣecanāt // | Context | 
	| RArṇ, 17, 84.2 | 
	|   secanācchatavāreṇa nāgaṃ rañjayati priye // | Context | 
	| RArṇ, 17, 100.0 | 
	|   pādam etat surāsekair jāyate nakhapāṇḍuram // | Context | 
	| RArṇ, 7, 112.1 | 
	|   mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Context | 
	| RArṇ, 7, 118.2 | 
	|   drāvayet kanakaṃ vāpāt bhūyo na kaṭhinaṃ bhavet // | Context | 
	| RArṇ, 8, 20.2 | 
	|   ciñcāphalāmlanirguṇḍīpattrakalkaniṣecanaiḥ / | Context | 
	| RArṇ, 8, 72.3 | 
	|   śuklapuṣpagaṇaiḥ sekaṃ snehayuktaistu kārayet // | Context | 
	| RājNigh, 13, 136.2 | 
	|   sekaprayogataścaiva śākhāśaityānilāpahā // | Context | 
	| RHT, 18, 72.2 | 
	|   saguḍadugdhamadhuvimiśraiḥ kramaśo vedhe niṣekaśca // | Context | 
	| RHT, 9, 14.2 | 
	|   nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca // | Context | 
	| RPSudh, 2, 89.2 | 
	|   jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // | Context | 
	| RRÅ, R.kh., 8, 48.1 | 
	|   vāradvādaśadāhatvaṃ lepanāttāmrasiñcanāt / | Context | 
	| RRÅ, R.kh., 8, 77.2 | 
	|   tanmadhye bhāvitaṃ nāgaṃ śuddhaṃ sekaṃ tu saptadhā // | Context | 
	| RRÅ, V.kh., 7, 126.2 | 
	|   jāyate kanakaṃ divyaṃ kaṅguṇītailasecanāt // | Context | 
	| RRÅ, V.kh., 8, 11.1 | 
	|   patrādilepasekaṃ ca saptavārāṇi secayet / | Context | 
	| RRS, 5, 158.2 | 
	|   nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca // | Context |