| RArṇ, 12, 4.2 |
| adho niṣpīḍitaṃ devi raso bhavati cottamaḥ // | Context |
| RArṇ, 12, 172.1 |
| śākavṛkṣasya deveśi niṣpīḍya rasamuttamam / | Context |
| RCint, 5, 9.2 |
| mātuluṅgaṃ yathālābhaṃ dravamekasya vā haret // | Context |
| RCint, 8, 263.2 |
| bhāgaṃ kṛṣṇatilasyaikaṃ miśrayitvā nipīḍayet // | Context |
| RCūM, 14, 228.1 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ / | Context |
| RHT, 6, 6.2 |
| pīḍyaḥ pātrasyopari vastreṇa caturguṇenaiva // | Context |
| RRĂ…, V.kh., 19, 106.1 |
| dinaikaṃ mudritaṃ rakṣet puṣpaṃ niṣpīḍya saṃtyajet / | Context |
| RRS, 5, 236.2 |
| tāṃ ca piṇḍīṃ dṛḍhe vastre baddhvā niṣpīḍya kāṣṭhataḥ // | Context |