| BhPr, 1, 8, 113.1 |
| purā vadhāya vṛtrasya vajriṇā vajram uddhṛtam / | Context |
| RArṇ, 12, 2.3 |
| brahmaviṣṇusurendrādyairna jñātaṃ vīravandite // | Context |
| RArṇ, 12, 264.2 |
| valīpalitanirmukto bhogī caiva puraṃdaraḥ // | Context |
| RArṇ, 14, 27.2 |
| śakratulyaṃ tadāyuḥ syāt tribhirmāsairvarānane // | Context |
| RCint, 8, 172.2 |
| oṃ namaścaṇḍavajrapāṇaye mahāyakṣasenādhipataye suraguruvidyāmahābalāya svāhā / | Context |
| RCint, 8, 275.2 |
| krameṇa śīlitaṃ hanti vṛkṣamindrāśaniryathā / | Context |
| RCūM, 14, 185.2 |
| sadeva paramaṃ tejaḥ sūtarājendravajrayoḥ // | Context |
| RCūM, 15, 22.1 |
| indreṇābhyarthito rudro rasaṃ dvādaśadūṣaṇaiḥ / | Context |
| RCūM, 16, 63.1 |
| koṭikandarparūpāḍhyaṃ śakratulyaparākramam / | Context |
| RCūM, 3, 2.1 |
| yakṣarājasahasrākṣadigvibhāge suśobhane / | Context |
| RMañj, 5, 36.2 |
| nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // | Context |
| RRÅ, V.kh., 19, 1.1 |
| saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai / | Context |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context |
| RRS, 7, 2.1 |
| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Context |