| ÅK, 1, 26, 118.1 | 
	|   hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context | 
	| ÅK, 1, 26, 223.2 | 
	|   nimnavistarataḥ kuṇḍe dvihaste caturaśrake // | Context | 
	| BhPr, 2, 3, 22.1 | 
	|   gambhīre vistṛte kuṇḍe dvihaste caturasrake / | Context | 
	| BhPr, 2, 3, 25.1 | 
	|   sapādahastamānena kuṇḍe nimne tathāyate / | Context | 
	| RAdhy, 1, 221.2 | 
	|   hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam // | Context | 
	| RAdhy, 1, 277.2 | 
	|   dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Context | 
	| RArṇ, 4, 56.1 | 
	|   ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Context | 
	| RCint, 2, 8.0 | 
	|   no preview | Context | 
	| RCint, 8, 136.1 | 
	|   hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context | 
	| RCint, 8, 136.1 | 
	|   hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context | 
	| RCūM, 14, 200.2 | 
	|   sārdhahastapravistāre nimne garte sugarttake // | Context | 
	| RCūM, 5, 148.1 | 
	|   nimne vistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RKDh, 1, 1, 37.2 | 
	|   bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam / | Context | 
	| RPSudh, 10, 41.1 | 
	|   bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam / | Context | 
	| RPSudh, 2, 97.2 | 
	|   khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context | 
	| RPSudh, 3, 32.2 | 
	|   karamitā sukṛtāpi hi cuhlikā hyupari tatra niveśaya ca bhājanaṃ // | Context | 
	| RPSudh, 4, 85.2 | 
	|   caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context | 
	| RRÅ, V.kh., 1, 51.2 | 
	|   daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Context | 
	| RRÅ, V.kh., 1, 53.1 | 
	|   ṣaṭkoṇaṃ maṇḍalaṃ tatra sindūreṇa dvihastakam / | Context | 
	| RRÅ, V.kh., 19, 89.1 | 
	|   saṃchedya nimbavṛkṣaṃ tu hastaikaṃ rakṣayedadhaḥ / | Context | 
	| RRÅ, V.kh., 3, 61.2 | 
	|   nikhaneddhastamātrāyāṃ bhūmau māsātsamuddharet // | Context | 
	| RRS, 10, 51.1 | 
	|   nimnavistarataḥ kuṇḍe dvihaste caturasrake / | Context | 
	| RSK, 1, 24.2 | 
	|   tridvāre kāṣṭhamekaikaṃ dīrghaṃ hastamitaṃ kṣipet // | Context | 
	| RSK, 1, 25.1 | 
	|   hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 62.1 | 
	|   garte hastonmite dhṛtvā puṭedgajapuṭena ca / | Context | 
	| ŚdhSaṃh, 2, 12, 102.2 | 
	|   garte hastonmite dhṛtvā puṭedgajapuṭena ca // | Context | 
	| ŚdhSaṃh, 2, 12, 110.1 | 
	|   mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |