| RArṇ, 11, 192.1 |
| śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam / | Context |
| RArṇ, 13, 30.1 |
| tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam / | Context |
| RArṇ, 15, 71.2 |
| jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ // | Context |
| RArṇ, 16, 37.1 |
| athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ / | Context |
| RCūM, 3, 7.2 |
| svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā // | Context |
| RMañj, 5, 37.1 |
| rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / | Context |
| RRÅ, R.kh., 8, 1.2 |
| muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā // | Context |
| RRÅ, V.kh., 5, 44.1 |
| rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam / | Context |
| RRS, 7, 7.1 |
| svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā / | Context |