ÅK, 1, 26, 61.1 |
cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |
ÅK, 1, 26, 178.1 |
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
RAdhy, 1, 67.2 |
upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // | Context |
RAdhy, 1, 68.1 |
adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Context |
RAdhy, 1, 210.1 |
uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Context |
RCint, 3, 20.1 |
tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
RCint, 8, 34.1 |
ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context |
RCint, 8, 130.1 |
talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
RCūM, 14, 200.1 |
kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Context |
RCūM, 3, 19.2 |
vājivālāmbarānaddhatalā cālanikā parā // | Context |
RCūM, 5, 17.2 |
aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Context |
RCūM, 5, 19.1 |
tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Context |
RCūM, 5, 22.2 |
sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Context |
RCūM, 5, 36.2 |
tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
RCūM, 5, 62.2 |
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Context |
RCūM, 5, 124.1 |
tale yā kūrparākārā kramād upari vistṛtā / | Context |
RCūM, 5, 126.1 |
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
RCūM, 5, 143.1 |
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
RCūM, 5, 154.2 |
tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
RKDh, 1, 1, 33.1 |
kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Context |
RMañj, 2, 42.3 |
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
RMañj, 5, 9.2 |
taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
RPSudh, 10, 29.1 |
mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Context |
RPSudh, 10, 32.1 |
adhobhāge vidhātavyā dehalī dhamanāya vai / | Context |
RPSudh, 10, 40.1 |
vitastipramitotsedhā sā budhne caturaṃgulā / | Context |
RPSudh, 3, 16.2 |
dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
RPSudh, 3, 28.2 |
kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
RRS, 10, 29.1 |
tale yā kūrparākārā kramādupari vistṛtā / | Context |
RRS, 10, 31.1 |
mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
RRS, 10, 46.2 |
dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
RRS, 11, 93.2 |
tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
RRS, 11, 94.2 |
tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
RRS, 7, 13.2 |
vājivālāmbarānaddhatalā cālanikā parā / | Context |
RRS, 9, 38.2 |
liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Context |
RRS, 9, 65.2 |
cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |