| ÅK, 1, 26, 61.1 |
| cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |
| ÅK, 1, 26, 178.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
| RAdhy, 1, 67.2 |
| upari sthālikābundhe dātavyaṃ gomayaṃ tataḥ // | Context |
| RAdhy, 1, 68.1 |
| adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet / | Context |
| RAdhy, 1, 210.1 |
| uparisthasya bhāṇḍasya budhnasaṃlepitaṃ dhruvam / | Context |
| RCint, 3, 20.1 |
| tatpiṇḍaṃ talabhāṇḍasthamūrdhvabhāṇḍe jalaṃ kṣipet / | Context |
| RCint, 8, 34.1 |
| ghasratrayaṃ kanakabhṛṅgarasena gāḍham āveśya bhājanatale viṣadhūpabhāji / | Context |
| RCint, 8, 130.1 |
| talanihitordhvamukhāṅkuśalagnaṃ triphalājale vinikṣipya / | Context |
| RCūM, 14, 200.1 |
| kumbhasya ca talacchidre śalākāmāyasīṃ kṣipet / | Context |
| RCūM, 3, 19.2 |
| vājivālāmbarānaddhatalā cālanikā parā // | Context |
| RCūM, 5, 17.2 |
| aṣṭāṅgulamitā samyak vartulā cipaṭī tale // | Context |
| RCūM, 5, 19.1 |
| tatpidhānaghaṭī mūle ṣoḍaśāṅgulavistarā / | Context |
| RCūM, 5, 22.2 |
| sthālikāṃ cipaṭībhūtatalāntarliptapāradām // | Context |
| RCūM, 5, 36.2 |
| tale pravihitacchidraṃ bhāṇḍaṃ kṛtvā hy adhomukham // | Context |
| RCūM, 5, 62.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ // | Context |
| RCūM, 5, 124.1 |
| tale yā kūrparākārā kramād upari vistṛtā / | Context |
| RCūM, 5, 126.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RCūM, 5, 154.2 |
| tāvacca talavistīrṇaṃ tatsyātkukkuṭakaṃ puṭam // | Context |
| RKDh, 1, 1, 33.1 |
| kiṃnaraṃ yantram ādāya auṣadhyā lepayettalam / | Context |
| RMañj, 2, 42.3 |
| antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // | Context |
| RMañj, 5, 9.2 |
| taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // | Context |
| RPSudh, 10, 29.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṃgulocchrayā / | Context |
| RPSudh, 10, 32.1 |
| adhobhāge vidhātavyā dehalī dhamanāya vai / | Context |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Context |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
| RPSudh, 3, 28.2 |
| kanakapatrarasena ca saptadhāpyavanigartatale viniveśaya // | Context |
| RRS, 10, 29.1 |
| tale yā kūrparākārā kramādupari vistṛtā / | Context |
| RRS, 10, 31.1 |
| mūṣā yā cipiṭā mūle vartulāṣṭāṅgulocchrayā / | Context |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RRS, 11, 93.2 |
| tadvat tejinīkolakākhyaphalajaiś cūrṇaṃ tilaṃ pattrakaṃ tapte khallatale nidhāya mṛdite jātā jalūkā varā // | Context |
| RRS, 11, 94.2 |
| tapte khallatale vimardya vidhivadyatnādvaṭī yā kṛtā sā strīṇāṃ madadarpanāśanakarī khyātā jalūkā varā // | Context |
| RRS, 7, 13.2 |
| vājivālāmbarānaddhatalā cālanikā parā / | Context |
| RRS, 9, 38.2 |
| liptvā mṛllavaṇenaiva saṃdhiṃ bhāṇḍatalasya ca // | Context |
| RRS, 9, 65.2 |
| cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ / | Context |