| ÅK, 1, 26, 118.1 | 
	|   hastamātrāyataṃ gartaṃ vitastidvayanimnakam / | Context | 
	| ÅK, 1, 26, 177.1 | 
	|   ṣaḍaṅgulapramāṇena mūṣā mañjūṣāsaṃjñakā / | Context | 
	| ÅK, 1, 26, 226.1 | 
	|   rājahastapramāṇena caturaśraṃ ca nimnakam / | Context | 
	| BhPr, 2, 3, 25.1 | 
	|   sapādahastamānena kuṇḍe nimne tathāyate / | Context | 
	| BhPr, 2, 3, 65.2 | 
	|   mṛdā lepastu kartavyaḥ sarvato'ṅguṣṭhamātrakaḥ // | Context | 
	| BhPr, 2, 3, 152.0 | 
	|   pralimpettena kalkena vastramaṅgulamātrakam // | Context | 
	| RAdhy, 1, 277.2 | 
	|   dairghye cādhastathā vyāse gartaṃ hastapramāṇakam // | Context | 
	| RArṇ, 14, 19.2 | 
	|   kārayedguṭikāṃ divyāṃ badarāsthipramāṇataḥ // | Context | 
	| RArṇ, 14, 48.1 | 
	|   badarāsthipramāṇena kārayedguṭikāṃ budhaḥ / | Context | 
	| RArṇ, 15, 166.2 | 
	|   bilvapramāṇaṃ kṛtvā tu mūṣāmatidṛḍhāṃ śubhām // | Context | 
	| RArṇ, 4, 8.1 | 
	|   lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context | 
	| RArṇ, 4, 56.1 | 
	|   ṣoḍaśāṅgulavistīrṇaṃ hastamātrāyataṃ śubham / | Context | 
	| RArṇ, 4, 58.2 | 
	|   bakagalasamamānaṃ vaṅkanālaṃ vidheyaṃ śuṣiranalinikā syānmṛnmayī dīrghavṛttā // | Context | 
	| RArṇ, 4, 64.1 | 
	|   devatānugrahaṃ prāpya yantramūṣāgnimānavit / | Context | 
	| RArṇ, 4, 65.1 | 
	|   yantramūṣāgnimānāni varṇitāni sureśvari / | Context | 
	| RCint, 2, 8.0 | 
	|   no preview | Context | 
	| RCint, 2, 8.0 | 
	|   no preview | Context | 
	| RCint, 3, 23.1 | 
	|   yantrapramāṇaṃ vadanādgurorjñeyaṃ vicakṣaṇaiḥ / | Context | 
	| RCint, 3, 32.1 | 
	|   pūrayettridinaṃ bhūmyāṃ rājahastapramāṇataḥ / | Context | 
	| RCint, 8, 136.1 | 
	|   hastapramāṇavadanaṃ śvabhraṃ hastaikakhāti samamadhyam / | Context | 
	| RCūM, 11, 16.2 | 
	|   aratnimātre vastre tadviprakīrya viveṣṭya tat // | Context | 
	| RCūM, 5, 64.1 | 
	|   prādeśamātranalikā mṛdāliptasusaṃdhikā / | Context | 
	| RCūM, 5, 125.2 | 
	|   ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā / | Context | 
	| RCūM, 5, 150.2 | 
	|   rājahastapramāṇena caturasraṃ ca nimnakam // | Context | 
	| RHT, 16, 19.1 | 
	|   vitastimātranalikāpi kāryā sudṛḍhe tadagrato mūṣe / | Context | 
	| RHT, 18, 34.2 | 
	|   aṃgulinavaparimāṇe mūṣāmadhye ca piṣṭikāṃ dattvā // | Context | 
	| RKDh, 1, 1, 108.2 | 
	|   dairghyād adhaḥsthālikāyā mānaṃ syāddvādaśāṅgulam // | Context | 
	| RKDh, 1, 1, 193.2 | 
	|   ṣaḍaṅgulapramāṇena mūṣā mañjūṣasaṃjñitā // | Context | 
	| RMañj, 6, 134.2 | 
	|   mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // | Context | 
	| RMañj, 6, 144.2 | 
	|   caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / | Context | 
	| RPSudh, 1, 37.2 | 
	|   atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // | Context | 
	| RPSudh, 1, 49.2 | 
	|   iyanmānā dvitīyā ca kartavyā sthālikā śubhā // | Context | 
	| RPSudh, 10, 30.1 | 
	|   aṃgārakoṣṭhikā nāma rājahastapramāṇakā / | Context | 
	| RPSudh, 10, 31.2 | 
	|   vitastimātraṃ dvāraṃ ca sārdhavaitastikaṃ dṛḍham // | Context | 
	| RPSudh, 10, 32.2 | 
	|   prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ // | Context | 
	| RPSudh, 10, 33.1 | 
	|   prādeśamātraṃ kartavyaṃ dvāraṃ tasyopari dhruvam / | Context | 
	| RPSudh, 10, 36.1 | 
	|   gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam / | Context | 
	| RPSudh, 10, 44.1 | 
	|   rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Context | 
	| RPSudh, 10, 46.1 | 
	|   aratnimātre kuṇḍe ca vārāhapuṭamucyate / | Context | 
	| RPSudh, 2, 68.2 | 
	|   khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // | Context | 
	| RPSudh, 2, 97.2 | 
	|   khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // | Context | 
	| RPSudh, 4, 85.2 | 
	|   caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context | 
	| RPSudh, 6, 48.2 | 
	|   vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // | Context | 
	| RRÅ, R.kh., 4, 34.2 | 
	|   liptam aṅgulamānena sarvataḥ śoṣya golakam // | Context | 
	| RRÅ, V.kh., 1, 51.2 | 
	|   daśāṃśena hunet kuṇḍe trikoṇe hastamātrake // | Context | 
	| RRÅ, V.kh., 11, 10.1 | 
	|   tatkalkena limped vastre yāvad aṅgulamātrakam / | Context | 
	| RRÅ, V.kh., 13, 38.3 | 
	|   sarvato'ṅgulamānena vastramṛttikayā limpet // | Context | 
	| RRÅ, V.kh., 15, 15.2 | 
	|   lepamaṅgulamānena mūṣāyantramidaṃ bhavet // | Context | 
	| RRÅ, V.kh., 19, 44.1 | 
	|   sarvato'ṅgulamānena chāyāśuṣkaṃ tu kārayet / | Context | 
	| RRÅ, V.kh., 20, 59.2 | 
	|   caṇamātrāṃ vaṭīṃ kṛtvā pūrvasūte drute kṣipet // | Context | 
	| RRÅ, V.kh., 20, 106.2 | 
	|   caṇamātrā vaṭīḥ kāryā khyāteyaṃ vaḍavāmukhā // | Context | 
	| RRÅ, V.kh., 4, 9.2 | 
	|   kumārīdravapiṣṭena kācenāṅgulamātrakam // | Context | 
	| RRÅ, V.kh., 6, 32.2 | 
	|   tenaivāṅgulamātraṃ tu mūṣāgarbhaṃ pralepayet // | Context | 
	| RRÅ, V.kh., 6, 40.1 | 
	|   kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Context | 
	| RRÅ, V.kh., 7, 16.3 | 
	|   eteṣvekena tadgolaṃ lepyamaṅgulamātrakam // | Context | 
	| RRÅ, V.kh., 7, 17.0 | 
	|   mūṣāyāṃ bilvamātrāyāṃ loṇaṃ kiṃcidadhaḥ kṣipet // | Context | 
	| RRÅ, V.kh., 7, 26.1 | 
	|   bhūnāgairmardayedyāmaṃ caṇamātravaṭīkṛtam / | Context | 
	| RRÅ, V.kh., 7, 114.1 | 
	|   bāhye tu mṛttikā lepyā sarvato'ṅgulamātrakam / | Context | 
	| RRS, 10, 13.1 | 
	|   krauñcikā yantramātraṃ hi bahudhā parikīrtitā / | Context | 
	| RRS, 10, 30.2 | 
	|   ṣaḍaṅgulapramāṇena mūṣā maṇḍūkasaṃjñikā / | Context | 
	| RRS, 10, 53.1 | 
	|   rājahastapramāṇena caturasraṃ ca nimnakam / | Context | 
	| RRS, 3, 29.2 | 
	|   aratnimātre vastre tad viprakīrya viveṣṭya tat // | Context | 
	| RRS, 9, 17.1 | 
	|   lohamūṣādvayaṃ kṛtvā dvādaśāṅgulamānataḥ / | Context | 
	| RRS, 9, 78.3 | 
	|   khallapramāṇaṃ tajjñeyaṃ śreṣṭhaṃ syādrasakarmaṇi // | Context | 
	| RSK, 1, 25.1 | 
	|   hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Context | 
	| RSK, 2, 41.2 | 
	|   ṣoḍaśāṅgulamāne hi nirvātagartake puṭet // | Context | 
	| ŚdhSaṃh, 2, 12, 110.1 | 
	|   mudrāṃ dattvā tato hastamātre garte ca gomayaiḥ / | Context |