| RArṇ, 10, 14.1 | 
	|   anyā jīvagatirdevi jīvo'ṇḍādiva niṣkramet / | Context | 
	| RArṇ, 6, 108.1 | 
	|   mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Context | 
	| RArṇ, 7, 3.2 | 
	|   tasya pādatale viddhaṃ vyādhena mṛgaśaṅkayā // | Context | 
	| RArṇ, 7, 95.2 | 
	|   evaṃ śilābhyo jīvebhyo mṛdbhyaḥ sattvaṃ prajāyate // | Context | 
	| RCūM, 3, 11.1 | 
	|   trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context | 
	| RHT, 8, 13.1 | 
	|   raktagaṇagalitapaśujalabhāvitatāpyagandhakaśilānām / | Context | 
	| RRÅ, V.kh., 3, 49.1 | 
	|   mātṛvāhakajīvasya madhye vajraṃ vinikṣipet / | Context | 
	| RRÅ, V.kh., 3, 51.1 | 
	|   mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat / | Context | 
	| RRÅ, V.kh., 4, 112.2 | 
	|   tulyairbhūnāgajīvairvā gandhakena samena vā // | Context | 
	| RRS, 11, 113.2 | 
	|   sajīvaṃ marditaṃ yantre pācitaṃ mriyate dhruvam // | Context | 
	| RRS, 7, 14.2 | 
	|   trividhaṃ bheṣajaṃ dhātujīvamūlamayaṃ tathā / | Context |