| BhPr, 2, 3, 13.2 |
| vahniṃ kharataraṃ kuryād evaṃ dattvā puṭatrayam // | Context |
| BhPr, 2, 3, 36.2 |
| adhastājjvālayedagniṃ tattaduktakrameṇa hi / | Context |
| BhPr, 2, 3, 39.2 |
| adhastājjvālayedagniṃ yāvatpraharapañcakam // | Context |
| BhPr, 2, 3, 172.1 |
| niveśya cullyāṃ tadadho vahniṃ kuryācchanaiḥśanaiḥ / | Context |
| BhPr, 2, 3, 172.2 |
| tasmād atyadhikaṃ kiṃcit pāvakaṃ jvālayetkramāt // | Context |
| BhPr, 2, 3, 187.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| BhPr, 2, 3, 195.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| BhPr, 2, 3, 225.0 |
| dinānyantaraśūnyāni pañca vahniṃ pradāpayet // | Context |
| RAdhy, 1, 86.1 |
| vahniṃ saṃjvālya tadgrāhyaṃ kṣālayetkāñjikena ca / | Context |
| RAdhy, 1, 91.2 |
| kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam // | Context |
| RAdhy, 1, 109.1 |
| baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ / | Context |
| RAdhy, 1, 119.1 |
| pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ / | Context |
| RAdhy, 1, 148.1 |
| thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ / | Context |
| RAdhy, 1, 152.1 |
| thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ / | Context |
| RAdhy, 1, 155.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ / | Context |
| RAdhy, 1, 158.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettathā // | Context |
| RAdhy, 1, 164.2 |
| vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ // | Context |
| RAdhy, 1, 168.1 |
| thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ / | Context |
| RAdhy, 1, 171.2 |
| thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ // | Context |
| RAdhy, 1, 172.1 |
| jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ / | Context |
| RAdhy, 1, 198.2 |
| pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt // | Context |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context |
| RAdhy, 1, 228.2 |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Context |
| RAdhy, 1, 275.1 |
| chāṇakāni kṣiptvāgniṃ jvālayettataḥ / | Context |
| RAdhy, 1, 322.1 |
| agniṣṭaṃ copari kṣiptvā jvālayed ghaṭikādvayam / | Context |
| RAdhy, 1, 323.2 |
| kṣiptvādho jvālayettāvadyāvattailopamo bhavet // | Context |
| RAdhy, 1, 368.2 |
| karpare śuddhasūtaṃ ca kṣiptvādho jvālayenmṛdu // | Context |
| RAdhy, 1, 427.2 |
| kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam // | Context |
| RAdhy, 1, 432.2 |
| ahorātraṃ mṛduṃ vahniṃ tadadho jvālayenmuhuḥ // | Context |
| RAdhy, 1, 447.2 |
| culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt // | Context |
| RAdhy, 1, 471.1 |
| culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ / | Context |
| RArṇ, 4, 57.3 |
| bhastrayā jvālamārgeṇa jvālayecca hutāśanam // | Context |
| RCint, 3, 21.1 |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Context |
| RCint, 3, 28.1 |
| rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet / | Context |
| RCint, 6, 37.2 |
| pidhāya cullyāmāropya vahniṃ prajvālayed dṛḍham / | Context |
| RCint, 6, 45.1 |
| ārkaṃ bhasma sthālikāyāṃ nidhāya jvālāṃ dattvā nāśayettatra gandham / | Context |
| RCūM, 11, 14.1 |
| jvālayet kharparasyordhvaṃ vanacchāṇaistathopalaiḥ / | Context |
| RCūM, 11, 37.1 |
| samyaṅnirudhya śikhinaṃ jvālayet kramavardhitam / | Context |
| RCūM, 11, 45.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhim // | Context |
| RCūM, 5, 21.1 |
| pālyāṃ droṇyāṃ kṣipettoyaṃ pāvakaṃ jvālayedadhaḥ / | Context |
| RCūM, 5, 23.1 |
| kṣiptvā tāṃ paṅkile garte jvālayenmūrdhni pāvakam / | Context |
| RCūM, 5, 25.2 |
| adhastādrasakumbhasya jvālayettīvrapāvakam // | Context |
| RCūM, 5, 41.2 |
| pādāṅguṣṭhamitajvālaṃ jvālayedanalaṃ tataḥ // | Context |
| RCūM, 5, 74.2 |
| bhāṇḍavaktraṃ nirudhyātha jvālayettadadho'nalam // | Context |
| RCūM, 5, 87.1 |
| adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam / | Context |
| RCūM, 5, 89.1 |
| adhastājjvālayed agnimetadvā kuṇḍayantrakam / | Context |
| RCūM, 5, 150.1 |
| vahniṃ prajvālayettatra mahāpuṭamidaṃ smṛtam / | Context |
| RKDh, 1, 1, 35.1 |
| cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ / | Context |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
| RKDh, 1, 1, 163.1 |
| cullikāyāṃ nidhāyātha vahniṃ prajvālayedadhaḥ / | Context |
| RMañj, 2, 26.2 |
| prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // | Context |
| RMañj, 5, 10.1 |
| agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / | Context |
| RMañj, 6, 161.1 |
| adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / | Context |
| RMañj, 6, 187.1 |
| sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / | Context |
| RMañj, 6, 290.2 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // | Context |
| RPSudh, 1, 54.3 |
| garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // | Context |
| RPSudh, 1, 58.1 |
| adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / | Context |
| RPSudh, 10, 45.3 |
| adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet // | Context |
| RPSudh, 10, 49.2 |
| adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate // | Context |
| RPSudh, 3, 16.2 |
| dvidaśayāmamadhaḥkṛtavahninā bhavati raktarasastalabhasmasāt // | Context |
| RPSudh, 3, 21.1 |
| divasayugmamadhaḥ kṛtavahninā sa ca bhavedaruṇaḥ kamalacchaviḥ / | Context |
| RPSudh, 3, 33.2 |
| tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Context |
| RPSudh, 4, 52.2 |
| cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // | Context |
| RPSudh, 4, 100.2 |
| adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / | Context |
| RPSudh, 5, 87.2 |
| praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // | Context |
| RPSudh, 5, 97.2 |
| jvālayet kramaśaścaiva paścādrajatabhasmakam // | Context |
| RPSudh, 5, 99.1 |
| vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / | Context |
| RRÅ, R.kh., 2, 10.2 |
| ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet / | Context |
| RRÅ, V.kh., 10, 13.2 |
| kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet // | Context |
| RRÅ, V.kh., 12, 29.2 |
| liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ // | Context |
| RRÅ, V.kh., 9, 62.2 |
| tridinaṃ jvālayettatra vahnimalpālpaśaḥ kramāt // | Context |
| RRS, 3, 26.2 |
| jvālayetkharparasyordhvaṃ vanachāṇais tathopalaiḥ // | Context |
| RRS, 3, 81.1 |
| samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam / | Context |
| RRS, 3, 88.2 |
| praveśya jvālayedagniṃ dvādaśapraharāvadhi / | Context |
| RRS, 5, 57.2 |
| samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam / | Context |
| RSK, 1, 25.1 |
| hastavatpiṇḍamānaṃ tu hyādau prajvālayetsudhīḥ / | Context |
| ŚdhSaṃh, 2, 11, 12.2 |
| vahniṃ kharataraṃ kuryādevaṃ dadyātpuṭatrayam // | Context |
| ŚdhSaṃh, 2, 12, 32.2 |
| niveśya cullyāṃ tadadhaḥ kuryādvahniṃ śanaiḥ śanaiḥ // | Context |
| ŚdhSaṃh, 2, 12, 33.1 |
| tasmādapyadhikaṃ kiṃcitpāvakaṃ jvālayetkramāt / | Context |
| ŚdhSaṃh, 2, 12, 122.2 |
| vahniṃ śanaiḥ śanaiḥ kuryātpraharadvayasaṃkhyayā // | Context |
| ŚdhSaṃh, 2, 12, 255.2 |
| adho vahniṃ śanaiḥ kuryādyāmārdhaṃ tata uddharet // | Context |
| ŚdhSaṃh, 2, 12, 262.1 |
| vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet / | Context |