| ÅK, 1, 25, 18.2 |
| sā dhṛtā vadane hanti meharogānaśeṣataḥ // | Context |
| ÅK, 1, 25, 22.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| ÅK, 1, 25, 110.2 |
| mukhasthite rase nālyā lohasya dhamanātkhalu // | Context |
| BhPr, 1, 8, 130.3 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| BhPr, 2, 3, 227.2 |
| kaṇḍūkuṣṭhāsyarogāsrakaphapittakacavraṇān // | Context |
| KaiNigh, 2, 48.1 |
| kaphapittāsyarogāsrakaṇḍūkuṣṭhakaphavraṇān / | Context |
| KaiNigh, 2, 76.1 |
| kaphaghnaṃ chedanaṃ vraṇyaṃ mukhanetravikārajit / | Context |
| MPālNigh, 4, 27.3 |
| kaṇḍūkuṣṭhāsyarogāṃśca kaphapittakacagrahān // | Context |
| MPālNigh, 4, 40.1 |
| rasāñjanaṃ kaṭu śleṣmamukhanetravikārajit / | Context |
| MPālNigh, 4, 43.2 |
| chardipramehavātārśaḥkuṣṭhāsyodarapāṇḍutāḥ / | Context |
| RAdhy, 1, 7.2 |
| tato yatrāpi tatrāpi prasāryaṃ na mukhaṃ budhaiḥ // | Context |
| RAdhy, 1, 28.2 |
| daśamo mukhakārī syāt rudrasaṃkhyo hi jāraṇaḥ // | Context |
| RAdhy, 1, 204.2 |
| raso vaktre sthito yasya tadgatiḥ khe na hanyate // | Context |
| RAdhy, 1, 476.2 |
| aharniśaṃ mukhe dhāryā māsamekaṃ nirantaram // | Context |
| RArṇ, 12, 200.2 |
| trilohaveṣṭitaṃ vaktre dhṛtvā cādṛśyatāṃ vrajet // | Context |
| RArṇ, 12, 274.1 |
| tanmukhe dhārayenmāsaṃ vajrakāyo bhavennaraḥ / | Context |
| RArṇ, 12, 291.1 |
| tanmukhe kṣaṇikaṃ jātaṃ kroḍadeśe tu vāsaram / | Context |
| RArṇ, 12, 314.1 |
| ṣaṇmāsaṃ tanmukhe dhāryaṃ vajrakāyaṃ karoti ca / | Context |
| RArṇ, 12, 327.2 |
| taṃ khoṭaṃ dhārayedvaktre divyatvaṃ labhate dhruvam // | Context |
| RArṇ, 12, 331.2 |
| dhāryamāṇā mukhe sā tu sahasrāyuṣkarī bhavet // | Context |
| RArṇ, 12, 332.2 |
| dhāryamāṇā mukhe seyamayutāyuḥpradā bhavet // | Context |
| RArṇ, 12, 333.2 |
| taṃ khoṭaṃ dhārayedvaktre lakṣāyurjāyate naraḥ // | Context |
| RArṇ, 12, 343.1 |
| trilohāveṣṭitaṃ taṃ tu mukhe prakṣipya sādhakaḥ / | Context |
| RArṇ, 12, 345.2 |
| vaktre kare ca bibhṛyāt sarvāyudhanivāraṇāt // | Context |
| RArṇ, 12, 347.2 |
| vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ / | Context |
| RArṇ, 12, 349.3 |
| yanmukhe caiva tadgolaṃ sa sarvarañjako bhavet // | Context |
| RArṇ, 12, 351.3 |
| rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ // | Context |
| RArṇ, 12, 353.3 |
| sarvarogavinirmukto jīvedvaktre vidhāraṇāt // | Context |
| RArṇ, 12, 370.3 |
| śailatāṃ gatamathāhitaṃ mukhe vajrakāyakaram alpavāsaraiḥ // | Context |
| RArṇ, 12, 380.2 |
| dhamanāt patate sattvaṃ mukhe taddhārayennaraḥ / | Context |
| RArṇ, 12, 381.2 |
| taṃ khoṭaṃ dhārayedvaktre adṛśyo bhavati dhruvam // | Context |
| RArṇ, 14, 24.2 |
| tāṃ kṣiped vaktramadhye tu guṭikāṃ divyarūpiṇīm // | Context |
| RArṇ, 14, 25.2 |
| māsamekaṃ tu vaktrasthā jīveccaiva yugāvadhi // | Context |
| RArṇ, 14, 26.2 |
| māsadvayaṃ tu vaktrasthā jīveccandrārkatārakam // | Context |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Context |
| RArṇ, 14, 29.2 |
| pañcamāsaṃ tu vaktrasthā viṣṇutulyāyuṣaṃ labhet // | Context |
| RArṇ, 14, 30.2 |
| ṣaṇmāsaṃ saṃsthitā vaktre sākṣādvai rudratāṃ nayet // | Context |
| RArṇ, 14, 31.2 |
| saptamāsaṃ tu vaktrasthā sa labhedaiśvaraṃ padam // | Context |
| RArṇ, 14, 32.2 |
| aṣṭamāsaṃ tu vaktrasthā īśānasya phalaṃ labhet // | Context |
| RArṇ, 14, 33.2 |
| navamāsaṃ tu vaktrasthā sa bhavedvyāpako naraḥ // | Context |
| RArṇ, 14, 43.2 |
| amaratvamavāpnoti vaktrasthena surādhipe // | Context |
| RArṇ, 14, 44.2 |
| koṭivedhī na saṃdeho vaktrasthaḥ khecaraṃ padam // | Context |
| RArṇ, 14, 54.1 |
| golakaṃ dhārayedvaktre varṣamekaṃ yadi priye / | Context |
| RArṇ, 14, 56.2 |
| vaktrasthaṃ kurute yastu so 'bdāt palitavarjitaḥ // | Context |
| RArṇ, 15, 39.2 |
| baddhaṃ rasaṃ mukhe kṣiptvā bhūmichidrāṇi paśyati // | Context |
| RArṇ, 15, 44.0 |
| baddhaṃ rasaṃ mukhe kṣiptvā hy ajarāmaratāṃ vrajet // | Context |
| RArṇ, 15, 49.2 |
| guṭikāṃ dhārayedvaktre jīvedvarṣasahasrakam // | Context |
| RArṇ, 15, 130.2 |
| saptasaṃkalikād ūrdhvaṃ kṛtvā vaktre tu golakam / | Context |
| RArṇ, 17, 11.1 |
| gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context |
| RājNigh, 13, 153.2 |
| rājayakṣmamukharoganāśanaṃ kṣīṇavīryabalapuṣṭivardhanam // | Context |
| RCint, 8, 42.1 |
| vaktre golaḥ sthāpito vatsarārthaṃ rogān sarvānhanti saukhyaṃ karoti / | Context |
| RCint, 8, 212.1 |
| udaraṃ karṇanāsākṣimukhavaijātyameva ca / | Context |
| RCūM, 10, 67.2 |
| yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt // | Context |
| RCūM, 11, 6.2 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā // | Context |
| RCūM, 11, 97.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Context |
| RCūM, 12, 42.2 |
| mukhe dhṛtaṃ karotyāśu caladantavibandhanam // | Context |
| RCūM, 14, 205.2 |
| bhakṣitāsyāccaturthāṃśā ṣaṣṭivāraṃ virecayet // | Context |
| RCūM, 15, 8.1 |
| nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat / | Context |
| RCūM, 15, 11.1 |
| pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu / | Context |
| RCūM, 15, 12.1 |
| pīyamānaṃ tu nāgāsyātpatitaṃ gauraveṇa yat / | Context |
| RCūM, 16, 58.1 |
| baddho'yaṃ kurute caiva mukhasthaḥ khecarīṃ gatim / | Context |
| RCūM, 16, 79.2 |
| ativṛddho raso vṛddho vaktrasthaḥ sarvasiddhidaḥ // | Context |
| RCūM, 4, 21.1 |
| sā dhṛtā vadane hanti mehavyūhamaśeṣataḥ / | Context |
| RCūM, 4, 24.1 |
| sāritastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RCūM, 4, 111.1 |
| mukhasthitarasenālpalohasya dhamanātkhalu / | Context |
| RHT, 16, 27.1 |
| sarati sukhena ca sūto dahati mukhaṃ naiva hastapādādi / | Context |
| RMañj, 4, 26.2 |
| sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // | Context |
| RMañj, 6, 22.2 |
| dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // | Context |
| RMañj, 6, 27.2 |
| ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // | Context |
| RMañj, 6, 324.2 |
| haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // | Context |
| RPSudh, 2, 11.3 |
| dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / | Context |
| RPSudh, 2, 13.1 |
| mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / | Context |
| RPSudh, 2, 17.2 |
| dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / | Context |
| RPSudh, 2, 21.2 |
| varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // | Context |
| RPSudh, 2, 43.0 |
| vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // | Context |
| RPSudh, 2, 99.2 |
| mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // | Context |
| RPSudh, 2, 106.2 |
| vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // | Context |
| RPSudh, 7, 37.2 |
| vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // | Context |
| RRÅ, R.kh., 1, 22.2 |
| yadyadgurumukhājjñātaṃ svānubhūtaṃ ca yanmayā / | Context |
| RRÅ, V.kh., 15, 113.2 |
| saptaśṛṅkhalikāyogānmukhaṃ baddhvātha bandhayet // | Context |
| RRÅ, V.kh., 18, 114.1 |
| khecaro rasarājendro mukhasthaḥ khegatipradaḥ / | Context |
| RRÅ, V.kh., 18, 127.2 |
| dhārayed vaktramadhye tu tato lohāni vedhayet / | Context |
| RRÅ, V.kh., 18, 183.1 |
| siddhairbhūcarakhecarā śivamukhātprāptā mahājāraṇā kṛtvā tāṃ ca rase rasātalamidaṃ svarṇena pūrṇaṃ kṛtam / | Context |
| RRÅ, V.kh., 20, 2.1 |
| tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ śuddhapāradabhāgaikaṃ ṭaṅkaṇena samaṃ samam / | Context |
| RRÅ, V.kh., 20, 62.2 |
| siddhayogaḥ samākhyātaḥ samyagdṛṣṭvā gurormukhāt // | Context |
| RRÅ, V.kh., 20, 137.2 |
| guṭikāṃ kāmadhenuṃ tāṃ pratyahaṃ dhārayenmukhe / | Context |
| RRÅ, V.kh., 3, 60.2 |
| vajraṃ tittiramāṃsena veṣṭayennikṣipenmukhe // | Context |
| RRÅ, V.kh., 3, 61.1 |
| atisthūlasya bhekasya mukhaṃ sūtreṇa veṣṭayet / | Context |
| RRÅ, V.kh., 9, 129.1 |
| tadrasaṃ vaktramadhye tu yaḥ karoti narottamaḥ / | Context |
| RRS, 3, 19.1 |
| vāsukiṃ karṣatastasya tanmukhajvālayā drutā / | Context |
| RRS, 3, 103.1 |
| rasāñjanaṃ ca pītābhaṃ viṣavaktragadāpaham / | Context |
| RRS, 3, 136.2 |
| gulmaplīhāsyaśoṣaghnaṃ bhuktamāṃsādijāraṇam / | Context |
| RRS, 4, 46.2 |
| mukhe dhṛtaṃ karotyāśu caladdantavibandhanam // | Context |
| RRS, 8, 21.1 |
| sādhitastena sūtendro vadane vidhṛto nṛṇām / | Context |
| RRS, 8, 95.1 |
| mukhasthitarasenālpalohasya dhamanāt khalu / | Context |
| RSK, 1, 2.2 |
| rate śambhoścyutaṃ reto gṛhītamagninā mukhe // | Context |
| RSK, 3, 10.1 |
| samudre mathyamāne tu vāsukervadanāddrutaḥ / | Context |