| BhPr, 2, 3, 33.1 |
| bhāṇḍe vitastigambhīre madhye nihitakūpike / | Context |
| BhPr, 2, 3, 33.2 |
| kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite // | Context |
| BhPr, 2, 3, 34.1 |
| bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate / | Context |
| BhPr, 2, 3, 170.1 |
| kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā / | Context |
| BhPr, 2, 3, 171.1 |
| adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet / | Context |
| BhPr, 2, 3, 171.2 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam // | Context |
| BhPr, 2, 3, 193.2 |
| tayā vāratrayaṃ samyak kācakūpīṃ pralepayet // | Context |
| BhPr, 2, 3, 194.1 |
| mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet / | Context |
| BhPr, 2, 3, 194.2 |
| tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet // | Context |
| RAdhy, 1, 90.1 |
| kācakumpe mṛdā limpen madhye niyāmakaṃ rasam / | Context |
| RAdhy, 1, 91.1 |
| bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām / | Context |
| RAdhy, 1, 92.1 |
| kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ / | Context |
| RAdhy, 1, 117.1 |
| vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam / | Context |
| RAdhy, 1, 118.2 |
| kumpikāṃ vālukāmadhye kṣiptvā copari vālukām // | Context |
| RAdhy, 1, 212.1 |
| vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ / | Context |
| RAdhy, 1, 213.1 |
| raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ / | Context |
| RAdhy, 1, 214.1 |
| tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ / | Context |
| RAdhy, 1, 250.3 |
| pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake // | Context |
| RAdhy, 1, 251.2 |
| vastramṛttikayā limpet samagramapi kumpakam // | Context |
| RAdhy, 1, 252.1 |
| bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam / | Context |
| RAdhy, 1, 253.1 |
| kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake / | Context |
| RAdhy, 1, 253.2 |
| kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā // | Context |
| RAdhy, 1, 303.2 |
| bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake // | Context |
| RAdhy, 1, 308.2 |
| cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ // | Context |
| RAdhy, 1, 312.2 |
| tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam // | Context |
| RAdhy, 1, 316.2 |
| bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake // | Context |
| RAdhy, 1, 320.1 |
| tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ / | Context |
| RAdhy, 1, 332.1 |
| svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ / | Context |
| RAdhy, 1, 339.2 |
| tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake // | Context |
| RAdhy, 1, 361.1 |
| taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ / | Context |
| RAdhy, 1, 362.2 |
| nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām // | Context |
| RAdhy, 1, 363.2 |
| vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman // | Context |
| RAdhy, 1, 385.2 |
| tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām // | Context |
| RAdhy, 1, 386.1 |
| dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā / | Context |
| RAdhy, 1, 387.2 |
| dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā // | Context |
| RAdhy, 1, 388.1 |
| kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ / | Context |
| RAdhy, 1, 389.1 |
| sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati / | Context |
| RAdhy, 1, 389.2 |
| tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam // | Context |
| RAdhy, 1, 390.2 |
| saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet // | Context |
| RAdhy, 1, 391.1 |
| saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ / | Context |
| RAdhy, 1, 392.1 |
| kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ / | Context |
| RAdhy, 1, 418.2 |
| dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā // | Context |
| RAdhy, 1, 445.2 |
| kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā // | Context |
| RAdhy, 1, 448.2 |
| satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā // | Context |
| RArṇ, 11, 171.2 |
| kācakūpyāśca madhye tu tattailaṃ sthāpayet priye // | Context |
| RArṇ, 15, 203.2 |
| khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet // | Context |
| RCint, 2, 11.0 |
| atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt // | Context |
| RCint, 2, 13.1 |
| kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet / | Context |
| RCint, 2, 18.1 |
| kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit / | Context |
| RCint, 2, 25.1 |
| mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām / | Context |
| RCint, 3, 31.1 |
| viśvāmitrakapāle vā kācakūpyām athāpi vā / | Context |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Context |
| RCint, 3, 167.2 |
| sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Context |
| RCint, 3, 179.2 |
| nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām // | Context |
| RCint, 3, 181.2 |
| kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam // | Context |
| RCint, 3, 227.1 |
| kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam / | Context |
| RCint, 7, 79.2 |
| kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ // | Context |
| RCint, 7, 97.1 |
| kūpikādau parīpākātsvarṇasya kālimāpahā / | Context |
| RCint, 8, 34.2 |
| bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre // | Context |
| RCint, 8, 278.2 |
| kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ // | Context |
| RCūM, 10, 93.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Context |
| RCūM, 11, 44.1 |
| yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet / | Context |
| RCūM, 11, 45.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Context |
| RCūM, 11, 46.1 |
| kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet / | Context |
| RCūM, 3, 12.1 |
| kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca / | Context |
| RCūM, 3, 22.2 |
| kūpikā champikā siddhā golā caiva karaṇḍikā // | Context |
| RCūM, 3, 22.2 |
| kūpikā champikā siddhā golā caiva karaṇḍikā // | Context |
| RKDh, 1, 1, 51.1 |
| kācakūpīmukhe samyag vahniṃ prajvālayettataḥ / | Context |
| RKDh, 1, 1, 67.5 |
| mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam / | Context |
| RMañj, 2, 21.1 |
| sthāpayedvālukāyantre kācakūpyāṃ vipācayet / | Context |
| RMañj, 2, 23.2 |
| nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // | Context |
| RMañj, 2, 25.1 |
| sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / | Context |
| RMañj, 2, 28.2 |
| yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // | Context |
| RMañj, 6, 68.2 |
| pūrayetkupikāṃ tena mudrayitvā viśoṣayet // | Context |
| RMañj, 6, 70.1 |
| gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / | Context |
| RMañj, 6, 104.1 |
| dinaṃ vimardayitvātha rakṣayetkūpikāntare / | Context |
| RMañj, 6, 186.1 |
| kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / | Context |
| RMañj, 6, 230.2 |
| dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // | Context |
| RMañj, 6, 301.2 |
| marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // | Context |
| RMañj, 6, 304.2 |
| pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // | Context |
| RPSudh, 2, 96.2 |
| ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // | Context |
| RPSudh, 4, 90.1 |
| khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / | Context |
| RPSudh, 5, 98.2 |
| saṃgālya yatnato vastrātsthāpayetkūpikāntare // | Context |
| RPSudh, 6, 7.2 |
| yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // | Context |
| RRÅ, R.kh., 4, 5.2 |
| yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet // | Context |
| RRÅ, V.kh., 12, 3.1 |
| palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet / | Context |
| RRÅ, V.kh., 12, 4.1 |
| kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 13, 38.2 |
| guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām / | Context |
| RRÅ, V.kh., 13, 40.2 |
| svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet // | Context |
| RRÅ, V.kh., 15, 43.3 |
| kācakūpyāṃ prayatnena gandhanāgadrutistviyam // | Context |
| RRÅ, V.kh., 15, 84.0 |
| jārayetpūrvayogena kācakūpyantare'pi vā // | Context |
| RRÅ, V.kh., 15, 102.1 |
| athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca / | Context |
| RRÅ, V.kh., 17, 26.2 |
| mardayeddinamekaṃ tu kācakūpyāṃ niveśayet // | Context |
| RRÅ, V.kh., 17, 27.1 |
| narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā / | Context |
| RRÅ, V.kh., 19, 4.1 |
| kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet / | Context |
| RRÅ, V.kh., 19, 5.2 |
| etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet // | Context |
| RRÅ, V.kh., 19, 7.1 |
| nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam / | Context |
| RRÅ, V.kh., 19, 9.2 |
| kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet // | Context |
| RRÅ, V.kh., 19, 17.1 |
| proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak / | Context |
| RRÅ, V.kh., 19, 43.1 |
| kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca / | Context |
| RRÅ, V.kh., 19, 43.2 |
| vastramṛttikayā samyak kācakūpīṃ pralepayet // | Context |
| RRÅ, V.kh., 6, 37.2 |
| kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet // | Context |
| RRÅ, V.kh., 6, 39.1 |
| kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet / | Context |
| RRÅ, V.kh., 6, 40.1 |
| kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam / | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 8, 81.1 |
| tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet / | Context |
| RRÅ, V.kh., 8, 114.2 |
| sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet // | Context |
| RRÅ, V.kh., 8, 115.2 |
| sacchidre vālukāyantre kūpyāmāropitaṃ pacet // | Context |
| RRÅ, V.kh., 8, 117.1 |
| svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām / | Context |
| RRÅ, V.kh., 8, 119.2 |
| mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ // | Context |
| RRÅ, V.kh., 8, 121.2 |
| pūrvavad vālukāyantre kūpikāmaṣṭayāmakam // | Context |
| RRÅ, V.kh., 8, 126.1 |
| dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet / | Context |
| RRS, 2, 100.2 |
| nikṣipya kūpikāmadhye paripūrya prayatnataḥ // | Context |
| RRS, 3, 87.1 |
| yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet / | Context |
| RRS, 3, 88.1 |
| tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām / | Context |
| RRS, 3, 88.3 |
| kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet // | Context |
| RRS, 7, 18.0 |
| kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca // | Context |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Context |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Context |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Context |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Context |
| RRS, 7, 19.0 |
| kūpikā kupikā siddhā golā caiva giriṇḍikā // | Context |
| RSK, 1, 27.2 |
| yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet // | Context |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Context |
| RSK, 1, 34.2 |
| lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam // | Context |
| ŚdhSaṃh, 2, 12, 30.2 |
| kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā // | Context |
| ŚdhSaṃh, 2, 12, 31.2 |
| adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet // | Context |
| ŚdhSaṃh, 2, 12, 32.1 |
| piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam / | Context |
| ŚdhSaṃh, 2, 12, 124.1 |
| vāyusparśo yathā na syāttathā kupyāṃ niveśayet / | Context |
| ŚdhSaṃh, 2, 12, 124.2 |
| yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam // | Context |
| ŚdhSaṃh, 2, 12, 241.2 |
| kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet // | Context |