| ÅK, 1, 25, 71.1 |
| dravyayormelanaṃ dhmānād dvaṃdvānaṃ parikīrtitam / | Context |
| RArṇ, 12, 56.3 |
| tatkṣaṇānmilati dvaṃdvaṃ vajraratnaṃ ca kāñcanam // | Context |
| RArṇ, 14, 173.1 |
| vajraṃ dvaṃdvanamīśāni vajreṇa rasamāraṇam / | Context |
| RArṇ, 6, 86.2 |
| mriyante hīrakāstatra dvandve samyaṅmilanti ca // | Context |
| RArṇ, 8, 23.2 |
| tataḥ saṃmṛditaṃ devi dvaṃdvamelāpanaṃ drutam / | Context |
| RArṇ, 8, 24.0 |
| ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu // | Context |
| RCūM, 4, 73.1 |
| dravyayormelanaṃ dhmānād dvaṃdvanaṃ parikīrtitam / | Context |
| RHT, 12, 1.1 |
| atha dvandvamelanamabhidhāsyate / | Context |
| RHT, 15, 11.2 |
| āroṭaṃ rasarājaṃ badhnāti hi dvandvayogena // | Context |
| RRÅ, V.kh., 10, 31.2 |
| dhmātavyaṃ dvaṃdvaliptāyāṃ khoṭamamlena peṣitam // | Context |
| RRÅ, V.kh., 10, 33.2 |
| dvaṃdvamūṣāgataṃ dhāmyaṃ tritayaṃ cūrṇitaṃ samam // | Context |
| RRÅ, V.kh., 10, 52.2 |
| krāmaṇaṃ sarvadhātūnāṃ sarvadvaṃdveṣu melanam // | Context |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context |
| RRÅ, V.kh., 13, 84.3 |
| strīstanyaiḥ peṣito lepo dvaṃdvamelāpane hitaḥ // | Context |
| RRÅ, V.kh., 14, 20.2 |
| ityevaṃ ṣaḍguṇaṃ dvaṃdvaṃ yatkiṃcij jārayedrase // | Context |
| RRÅ, V.kh., 14, 22.1 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmandhitaṃ punaḥ / | Context |
| RRÅ, V.kh., 14, 24.2 |
| tāpyasattvena tāmreṇa dvaṃdvamevaṃ punaḥ punaḥ // | Context |
| RRÅ, V.kh., 14, 34.2 |
| āvartya dvaṃdvaliptāyāṃ mūṣāyāmatha cūrṇayet // | Context |
| RRÅ, V.kh., 14, 58.1 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet / | Context |
| RRÅ, V.kh., 14, 65.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 14, 77.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā dhmāte samuddharan // | Context |
| RRÅ, V.kh., 14, 82.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet // | Context |
| RRÅ, V.kh., 14, 89.2 |
| mūṣāyāṃ dvaṃdvaliptāyāṃ tatkhoṭaṃ suvicūrṇayet // | Context |
| RRÅ, V.kh., 14, 100.1 |
| evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 15, 20.2 |
| tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam // | Context |
| RRÅ, V.kh., 15, 74.1 |
| pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat / | Context |
| RRÅ, V.kh., 18, 102.2 |
| nikṣiped dvaṃdvaliptāyāṃ mūṣāyāṃ cāndhitaṃ dhamet // | Context |
| RRÅ, V.kh., 9, 2.2 |
| strīstanyaiḥ peṣitaṃ lepyaṃ mūṣāyāṃ dvaṃdvamelakam // | Context |
| RRÅ, V.kh., 9, 6.3 |
| tatkalkaliptamūṣāyāṃ vajradvaṃdvaṃ milatyalam // | Context |
| RRÅ, V.kh., 9, 22.1 |
| svedādimelanāntaṃ ca kārayeddhemapiṣṭivat / | Context |
| RRÅ, V.kh., 9, 26.1 |
| vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā / | Context |
| RRÅ, V.kh., 9, 30.2 |
| dvaṃdvacūrṇaṃ tato ruddhvā vajramūṣāgataṃ dhamet // | Context |
| RRÅ, V.kh., 9, 33.1 |
| athavā dvaṃdvakhoṭaṃ tu sūkṣmacūrṇaṃ tu kārayet / | Context |
| RRÅ, V.kh., 9, 57.1 |
| asya sūtasya tulyāṃśaṃ vajradvaṃdvaṃ niyojayet / | Context |
| RRÅ, V.kh., 9, 58.2 |
| ityevaṃ ṣaḍguṇaṃ jāryaṃ vajradvaṃdvaṃ prayatnataḥ // | Context |
| RRÅ, V.kh., 9, 59.1 |
| tenaiva vajradvaṃdvena sārayetsāraṇātrayam / | Context |
| RRS, 8, 50.0 |
| dravyayor mardanādhmānād dvaṃdvānaṃ parikīrtitam // | Context |