| ÅK, 1, 26, 81.2 |
| rasaścarati vegena drutiṃ garbhe dravanti ca // | Context |
| RAdhy, 1, 192.1 |
| ādyo garbhaparaḥ piṇḍaḥ pariṇāmastṛtīyakaḥ / | Context |
| RAdhy, 1, 193.2 |
| vastre tiṣṭhati cet sarvamādyo vai garbhasaṃjñakaḥ // | Context |
| RArṇ, 1, 27.1 |
| na garbhaḥ sampradāyārthe raso garbho vidhīyate / | Context |
| RArṇ, 10, 25.2 |
| taddrutaṃ rasagarbhe tu jāraṇaṃ parikīrtitam // | Context |
| RArṇ, 11, 9.1 |
| garbhasthaṃ drāvayitvā tu tato bāhyadrutiṃ dravet / | Context |
| RArṇ, 11, 48.2 |
| tārābhraṃ devi hemābhraṃ rasagarbheṇa jārayet // | Context |
| RArṇ, 11, 49.0 |
| pūrvābhiṣekayogena garbhe dravati mardanāt // | Context |
| RArṇ, 11, 84.2 |
| tato'pi sarvasattvāni drāvayet sūtagarbhataḥ // | Context |
| RArṇ, 11, 118.2 |
| tato garbhe patatyāśu jārayet tat sukhena tu // | Context |
| RArṇ, 11, 178.3 |
| kalkena liptaṃ puṭitaṃ bījaṃ garbhe drutaṃ bhavet // | Context |
| RArṇ, 8, 6.2 |
| rasagarbhe prakāśante jāraṇaṃ tu bhavedyadi // | Context |
| RArṇ, 8, 22.2 |
| rasagarbhe dravet kṛṣṇaṃ pattraṃ kanakatārayoḥ // | Context |
| RArṇ, 8, 23.3 |
| bhavet samarasaṃ garbhe rasarājasya ca dravet // | Context |
| RArṇ, 8, 52.2 |
| samāṃśaṃ rasarājasya garbhe dravati niścitam // | Context |
| RArṇ, 8, 87.0 |
| pakvaṃ śreṣṭhaṃ samaṃ garbhe yaddravedrañjayecca tam // | Context |
| RCint, 3, 99.3 |
| tacchulvābhraṃ śīghraṃ carati rasendro dravati garbhe // | Context |
| RCint, 3, 101.2 |
| tena dravanti garbhā rasarājasyāmlavargayogena // | Context |
| RCint, 3, 142.1 |
| sarvair ebhir lauhair mākṣikamṛditair drutaistathā garbhe / | Context |
| RCūM, 15, 28.2 |
| mānaṃ cāraṇagarbhabāhyajanitadrutiśca tajjāraṇā rāgaḥ sāraṇakaṃ parikramavidhir vedhastataḥ sevanam // | Context |
| RCūM, 16, 24.2 |
| sarvo'pi yadi nirgacched garbhe grāsastathā drutaḥ // | Context |
| RCūM, 4, 92.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RCūM, 4, 98.2 |
| grastasya drāvaṇaṃ garbhe garbhadrutirudāhṛtā // | Context |
| RHT, 13, 8.1 |
| na patati yadi ghanasatvaṃ garbhe no vā dravanti bījāni / | Context |
| RHT, 4, 17.2 |
| abhiṣavayogāccāṅgulimṛditaṃ garbhe ca taddravati // | Context |
| RHT, 5, 1.1 |
| yadi ghanasatvaṃ garbhe na patati no vā dravanti bījāni / | Context |
| RHT, 5, 3.2 |
| yena dravanti garbhe rasarājasyāmlavargeṇa // | Context |
| RHT, 5, 4.2 |
| garbhe dravati ca jarati ca jaritaṃ badhnāti nānyathā sūtam // | Context |
| RHT, 5, 6.2 |
| grāso drutaḥ sa garbhe drutvāsau jīryate kṣipram // | Context |
| RHT, 5, 12.2 |
| pācitahemavidhānāccarati rasendro dravati garbhe ca // | Context |
| RHT, 5, 13.2 |
| jāyeta kṛṣṇavarṇaṃ tattāraṃ dravati garbhe ca // | Context |
| RHT, 5, 14.2 |
| hemāhvaṃ tāraṃ vā dravati ca garbhe na sandehaḥ // | Context |
| RHT, 5, 15.2 |
| pakvaṃ cūrṇaṃ yāvadbhavati bhṛśaṃ dravati garbhe ca // | Context |
| RHT, 5, 16.2 |
| sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ // | Context |
| RHT, 5, 17.2 |
| bījaṃ jarati rasendre dravati ca garbhe na sandehaḥ // | Context |
| RHT, 5, 18.2 |
| śataguṇamatha mūṣāyāṃ jarati rasendro dravati garbhe ca // | Context |
| RHT, 5, 22.2 |
| ekaikaṃ hemavare śatanirvyūḍhaṃ dravati garbhe ca // | Context |
| RHT, 5, 23.1 |
| samagarbhe drutikaraṇaṃ hemno vakṣyāmyahaṃ paraṃ yogam / | Context |
| RHT, 5, 26.2 |
| garbhe dravati hi bījaṃ mriyate tathādhike dāhe // | Context |
| RHT, 5, 28.2 |
| tripuṭaistapte khalve mṛditā garbhe tathā dravati // | Context |
| RHT, 5, 29.2 |
| vimalaṃ śatanirvyūḍhaṃ grasati samaṃ dravati garbhe ca // | Context |
| RHT, 5, 46.1 |
| sūtakabhasmavareṇa tu bījaṃ kṛtvā rasendrake garbhe / | Context |
| RHT, 5, 46.2 |
| mṛditā piṣṭī vidhinā hyabhiṣavayogāddravati garbhe ca // | Context |
| RHT, 5, 49.2 |
| garbhe dravati ca kṣipraṃ hyabhiṣavayogena mṛditamaṅgulyā // | Context |
| RHT, 5, 57.2 |
| punarapi piṇḍe kṣepyaṃ garbhe yāvaddrutirbhavati // | Context |
| RHT, 5, 58.1 |
| evaṃ drutaṃ hi garbhe bījavaraṃ jarati rasarāje / | Context |
| RHT, 5, 58.2 |
| garbhadrutyā rahitaṃ biḍayogairjarati garbhe ca // | Context |
| RHT, 8, 9.1 |
| sarvair ebhir lohair mākṣikanihataistathā drutairgarbhe / | Context |
| RRÅ, V.kh., 15, 1.1 |
| garbhayogyamatha bījasādhanamanekayogato rañjane hitam / | Context |
| RRÅ, V.kh., 15, 3.0 |
| pūtibījamidaṃ sthūlaṃ garbhe dravati tatkṣaṇāt // | Context |
| RRÅ, V.kh., 15, 4.3 |
| etad bījaṃ dravatyeva rasagarbhe tu mardanāt // | Context |
| RRÅ, V.kh., 15, 5.3 |
| tadbījaṃ rasarājasya garbhe dravati tatkṣaṇam // | Context |
| RRÅ, V.kh., 15, 7.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context |
| RRÅ, V.kh., 15, 10.2 |
| etadbījaṃ rasendrasya garbhe dravati mardanāt // | Context |
| RRÅ, V.kh., 15, 16.1 |
| garbhadrāvitabījāttu sūtamatra vinikṣipet / | Context |
| RRÅ, V.kh., 15, 33.2 |
| dravatyeva tu tadgarbhe mūṣāyantre'tha jārayet // | Context |
| RRÅ, V.kh., 15, 50.3 |
| mardayeccaṇakāmlena yāmād garbhe dravatyalam // | Context |
| RRÅ, V.kh., 15, 51.2 |
| jīrṇe bījaṃ punardattvā drāvyaṃ garbhe'tha jārayet // | Context |
| RRÅ, V.kh., 15, 52.2 |
| garbhaṃ drāvaṇabījaṃ vā yatheṣṭaikaṃ tu jārayet // | Context |
| RRÅ, V.kh., 15, 59.1 |
| taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / | Context |
| RRÅ, V.kh., 15, 63.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 15, 63.3 |
| jīrṇe garbhe drutaṃ sūtaṃ rañjayettannigadyate // | Context |
| RRÅ, V.kh., 15, 65.2 |
| mardayedamlavargeṇa garbhadrāvaṇakena vā // | Context |
| RRÅ, V.kh., 15, 88.2 |
| taptakhalve samaṃ dattvā garbhadrāvakasaṃyutam // | Context |
| RRÅ, V.kh., 15, 89.1 |
| mardayeddinamekaṃ tu garbhe dravati tad drutam / | Context |
| RRÅ, V.kh., 15, 91.1 |
| yāvaccaturguṇaṃ yatnād drutaṃ garbhe'tha jārayet / | Context |
| RRÅ, V.kh., 15, 104.1 |
| pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 15, 112.2 |
| pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet // | Context |
| RRÅ, V.kh., 15, 118.2 |
| mardayenmātuliṃgāmlairgarbhe dravati tatkṣaṇāt // | Context |
| RRÅ, V.kh., 15, 120.2 |
| evaṃ caturguṇaṃ jāryaṃ garbhe drāvaṇabījakam // | Context |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context |
| RRÅ, V.kh., 15, 128.1 |
| evaṃ cāraṇajāraṇaṃ bahuvidhaṃ kṛtvā rase saṃkramaṃ garbhe drāvaṇabījakaṃ ca vidhinā garbhadrutaṃ kārayet / | Context |
| RRÅ, V.kh., 18, 1.2 |
| atha pavikṛtabījaṃ ratnagarbhaṃ drutaṃ vā carati yadi rasendraḥ syāttadā śabdavedhī // | Context |
| RRÅ, V.kh., 18, 88.2 |
| tato mākṣikasatvaṃ ca pādāṃśaṃ tasya garbhataḥ // | Context |
| RRÅ, V.kh., 18, 90.1 |
| garbhadrāvaṇakaṃ bījaṃ drāvitaṃ jārayetpunaḥ / | Context |
| RRÅ, V.kh., 6, 105.2 |
| tasyaiva dravate garbhe tāvatsvedyaṃ prayatnataḥ // | Context |
| RRS, 11, 15.2 |
| saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca // | Context |
| RRS, 11, 93.1 |
| sūte garbhaniyojitārdhakanake pādāṃśanāge'thavā pañcāṅguṣṭhakaśālmalīkṛtamadāśleṣmātabījais tathā / | Context |
| RRS, 8, 72.1 |
| grāsasya cāraṇaṃ garbhe drāvaṇaṃ jāraṇaṃ tathā / | Context |
| RRS, 8, 81.0 |
| grastasya drāvaṇaṃ garbhe garbhadrutir udāhṛtā // | Context |
| RRS, 9, 12.2 |
| agnibalenaiva tato garbhe dravanti sarvasattvāni // | Context |
| RRS, 9, 71.1 |
| rasaścarati vegena drutaṃ garbhe dravanti ca / | Context |