ÅK, 1, 25, 105.1 |
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā / | Context |
RAdhy, 1, 206.1 |
maṇimantrauṣadhebhyo 'pi prabhāvātiśayo mahān / | Context |
RAdhy, 1, 478.2 |
rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān // | Context |
RCint, 4, 21.2 |
mriyate nātra sandeho guṇādhikyāya vauṣadhaiḥ // | Context |
RCint, 6, 17.2 |
śuddhasya śodhanaṃ hyetadguṇādhikyāya saṃmatam // | Context |
RCint, 6, 22.2 |
ṣaḍguṇādiśca gandho'tra guṇādhikyāya jāryate // | Context |
RCint, 6, 58.1 |
puṭabāhulyaṃ guṇādhikyāya śatādipuṭapakṣe mudganibhaṃ kṛtvā puṭān dadyādvastrapūtaṃ ca na kuryāt / | Context |
RCint, 7, 94.2 |
kartavyaṃ tatphalādhikyaṃ rasajñatvam abhīpsatā // | Context |
RCūM, 4, 105.2 |
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Context |
RCūM, 5, 145.1 |
lohāderapunarbhāvo guṇādhikyaṃ tato'gratā / | Context |
RMañj, 3, 65.2 |
kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // | Context |
RPSudh, 5, 1.1 |
athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / | Context |
RRS, 10, 48.1 |
lohāderapunarbhāvo guṇādhikyaṃ tato 'gratā / | Context |
RRS, 8, 88.2 |
vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā // | Context |