| ÅK, 1, 25, 106.2 | 
	|   lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Context | 
	| ÅK, 1, 25, 108.1 | 
	|   prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñakaḥ / | Context | 
	| RArṇ, 17, 6.2 | 
	|   tāpyaṃ strīstanyasampiṣṭaṃ krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RArṇ, 17, 7.2 | 
	|   rasakaṃ tilatailaṃ ca krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RArṇ, 17, 8.3 | 
	|   rāmaṭhaṃ ca maheśāni krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RArṇ, 17, 10.2 | 
	|   karṇagaṃ mahiṣasyāpi krāmaṇaṃ kṣepalepayoḥ // | Context | 
	| RCūM, 4, 107.1 | 
	|   lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Context | 
	| RCūM, 4, 108.2 | 
	|   prakṣepaṇaṃ drute lohe vedhaḥ syāt kṣepasaṃjñitaḥ // | Context | 
	| RHT, 17, 3.2 | 
	|   krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam // | Context | 
	| RHT, 17, 5.2 | 
	|   krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam // | Context | 
	| RPSudh, 1, 143.0 | 
	|   lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // | Context | 
	| RPSudh, 1, 146.1 | 
	|   vidhyate tena sahasā kṣepavedhaḥ sa kathyate / | Context | 
	| RRÅ, V.kh., 10, 49.3 | 
	|   krāmakaṃ kṣepalepābhyāṃ vedhakāle niyojayet // | Context | 
	| RRÅ, V.kh., 10, 51.0 | 
	|   piṇḍitaṃ krāmaṇe siddhaṃ kṣepe lepe niyojayet // | Context | 
	| RRS, 8, 90.0 | 
	|   lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Context | 
	| RRS, 8, 92.0 | 
	|   prakṣepaṇaṃ drute lohe vedhaḥ syātkṣepasaṃjñitaḥ // | Context |