| ÅK, 1, 25, 106.2 | 
	| lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ // | Context | 
	| ÅK, 1, 25, 110.1 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa īritaḥ / | Context | 
	| RArṇ, 11, 152.2 | 
	| dhūmāvalokavedhī syāt bhavennirvāṇado rasaḥ // | Context | 
	| RArṇ, 14, 17.1 | 
	| dhūmāvaloko navame daśame śabdavedhakaḥ / | Context | 
	| RArṇ, 14, 32.1 | 
	| dhūmāvalokane baddhā guṭikā śivarūpiṇī / | Context | 
	| RCint, 3, 157.7 | 
	| catuḥṣaṣṭiguṇajīrṇastu dhūmasparśāvalokaśabdato'pi vidhyati // | Context | 
	| RCūM, 16, 65.2 | 
	| dhūmavedhī bhavennūnaṃ nātra kāryā vicāraṇā // | Context | 
	| RCūM, 4, 107.1 | 
	| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ / | Context | 
	| RCūM, 4, 110.2 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Context | 
	| RHT, 15, 16.2 | 
	| vidhyati tadā rasendro lohaṃ dhūmāvalokanataḥ // | Context | 
	| RPSudh, 1, 144.1 | 
	| dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / | Context | 
	| RPSudh, 1, 148.2 | 
	| dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // | Context | 
	| RRÅ, V.kh., 1, 2.1 | 
	| sūte sūtavaro varaṃ ca kanakaṃ śabdātparaṃ sparśanāddhūmādvidhyati tatkṣaṇād aghaharaṃ saṃkhyāṃ sakharvāṃśataḥ / | Context | 
	| RRÅ, V.kh., 15, 127.2 | 
	| dhūmāvalokavedhī syāttāmraṃ bhavati kāṃcanam // | Context | 
	| RRÅ, V.kh., 18, 124.1 | 
	| dhūmavedhe rasaṃ piṣṭvā tena vastraṃ pralepayet / | Context | 
	| RRS, 8, 90.0 | 
	| lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ // | Context | 
	| RRS, 8, 94.2 | 
	| svarṇādyāpādanaṃ lohe dhūmavedhaḥ sa ucyate // | Context |