ÅK, 1, 25, 96.2 |
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu // | Context |
RAdhy, 1, 224.2 |
bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam // | Context |
RArṇ, 11, 115.1 |
ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ / | Context |
RArṇ, 11, 121.1 |
prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca / | Context |
RArṇ, 12, 139.1 |
tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt / | Context |
RArṇ, 12, 185.1 |
bījāni sitaguñjāyāḥ puṣpayogena vāpayet / | Context |
RArṇ, 12, 322.1 |
śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ / | Context |
RArṇ, 12, 351.1 |
rājāvartaṃ tataḥ sūte yojayet pādayogataḥ / | Context |
RArṇ, 15, 95.2 |
hemasampuṭamadhye tu samāvartaṃ tu kārayet // | Context |
RArṇ, 15, 128.2 |
samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam / | Context |
RArṇ, 16, 8.1 |
baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ / | Context |
RArṇ, 17, 28.2 |
gosarpirbhāvitaṃ tāre vāpena śvetanāśanam // | Context |
RArṇ, 17, 97.2 |
mahiṣīkṣīrasaṃdhānāt saptāhādupari priye / | Context |
RArṇ, 7, 112.1 |
mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt / | Context |
RArṇ, 7, 114.1 |
palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ / | Context |
RArṇ, 7, 115.0 |
snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ // | Context |
RArṇ, 7, 121.2 |
prativāpena kanakaṃ suciraṃ tiṣṭhati drutam // | Context |
RArṇ, 8, 19.2 |
śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari // | Context |
RArṇ, 8, 35.2 |
guñjāṭaṅkaṇayogena sarvasattveṣu melanam // | Context |
RArṇ, 8, 88.1 |
evamuktāni bījāni jārayedviḍayogataḥ / | Context |
RājNigh, 13, 40.2 |
sūtakāntasamāyogād rasāyanam udīritam // | Context |
RCint, 3, 101.1 |
bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt / | Context |
RCint, 3, 115.1 |
jambīrabījapūracāṅgerīvetasāmlasaṃyogāt / | Context |
RCint, 3, 118.0 |
etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi // | Context |
RCint, 5, 19.2 |
mardayedghṛtayogena jāyate gandhapiṣṭikā // | Context |
RCint, 8, 198.1 |
pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ / | Context |
RCint, 8, 235.2 |
āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam // | Context |
RCūM, 4, 97.1 |
divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu / | Context |
RCūM, 4, 100.2 |
drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam // | Context |
RCūM, 5, 28.2 |
vibhāgena vipāke tu dravyeṇānyena yogataḥ // | Context |
RHT, 14, 16.1 |
kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam / | Context |
RHT, 16, 27.2 |
kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā // | Context |
RHT, 18, 47.2 |
sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā // | Context |
RHT, 18, 68.2 |
ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca // | Context |
RHT, 4, 15.1 |
mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam / | Context |
RHT, 4, 26.1 |
gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt / | Context |
RHT, 5, 42.2 |
tālakayogena tathā nirvaṅgaṃ yantrayogena // | Context |
RHT, 7, 8.1 |
jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt / | Context |
RMañj, 2, 54.1 |
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Context |
RPSudh, 4, 7.1 |
rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / | Context |
RRÅ, V.kh., 10, 28.2 |
mardayedamlayogena ruddhvā gajapuṭe pacet // | Context |
RRÅ, V.kh., 10, 36.1 |
rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ / | Context |
RRÅ, V.kh., 14, 69.1 |
pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet / | Context |
RRÅ, V.kh., 15, 117.2 |
pūrvavatkacchape yantre biḍayogena vai tathā // | Context |
RRÅ, V.kh., 15, 125.1 |
pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat / | Context |
RRÅ, V.kh., 16, 71.2 |
raktavaikrāṃtayogena tāraṃ tenaiva mārayet // | Context |
RRÅ, V.kh., 20, 49.1 |
viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ / | Context |
RRÅ, V.kh., 3, 31.2 |
tālamatkuṇayogena saptavāraṃ punardhamet // | Context |
RRÅ, V.kh., 3, 57.1 |
sasūtam amlayogena dinamekaṃ vimardayet / | Context |
RRÅ, V.kh., 6, 102.1 |
punaḥ svarṇena tulyena samāvartaṃ tu kārayet / | Context |
RRÅ, V.kh., 7, 25.2 |
tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet / | Context |
RRÅ, V.kh., 7, 105.1 |
mardayedamlayogena tasya bhāgacatuṣṭayam / | Context |
RRÅ, V.kh., 9, 66.2 |
tatastulyena svarṇena samāvartaṃ tu kārayet // | Context |
RRS, 11, 77.1 |
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / | Context |
RRS, 8, 79.1 |
divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu / | Context |
RSK, 1, 29.2 |
auṣadhāntarasaṃyogād vakṣye varṇaviparyayam // | Context |
RSK, 2, 11.2 |
gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu // | Context |