References

ÅK, 1, 25, 96.2
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu //Context
RAdhy, 1, 224.2
  bhāgatrayaṃ samāvartapattraṃ kuryāt sujadukam //Context
RArṇ, 11, 115.1
  ārdrakādi tato yogād dātavyaṃ ṣoḍaśāṃśataḥ /Context
RArṇ, 11, 121.1
  prāgvadārdrakayogaṃ ca garbhadrāvaṇameva ca /Context
RArṇ, 12, 139.1
  tanmūlaṃ sūtakaṃ cāmle kaṅguṇītailasevanāt /Context
RArṇ, 12, 185.1
  bījāni sitaguñjāyāḥ puṣpayogena vāpayet /Context
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Context
RArṇ, 12, 351.1
  rājāvartaṃ tataḥ sūte yojayet pādayogataḥ /Context
RArṇ, 15, 95.2
  hemasampuṭamadhye tu samāvartaṃ tu kārayet //Context
RArṇ, 15, 128.2
  samāvartaṃ tu taṃ sūtaṃ samahemnā niyojitam /Context
RArṇ, 16, 8.1
  baddhaṃ mahārasaṃ devi drāvayet pādayogataḥ /Context
RArṇ, 17, 28.2
  gosarpirbhāvitaṃ tāre vāpena śvetanāśanam //Context
RArṇ, 17, 97.2
  mahiṣīkṣīrasaṃdhānāt saptāhādupari priye /Context
RArṇ, 7, 112.1
  mahiṣasyāsthicūrṇena vāpāttanmūtrasecanāt /Context
RArṇ, 7, 114.1
  palāśaśuṣkāpāmārgakṣārasnukkṣīrayogataḥ /Context
RArṇ, 7, 115.0
  snuhīkṣīrasamāyogāt vaṅgaṃ cāvāpayettataḥ //Context
RArṇ, 7, 121.2
  prativāpena kanakaṃ suciraṃ tiṣṭhati drutam //Context
RArṇ, 8, 19.2
  śuddhaṃ miśraṃ tu saṃyogāt yathālābhaṃ sureśvari //Context
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Context
RArṇ, 8, 88.1
  evamuktāni bījāni jārayedviḍayogataḥ /Context
RājNigh, 13, 40.2
  sūtakāntasamāyogād rasāyanam udīritam //Context
RCint, 3, 101.1
  bījānāṃ saṃskāraḥ kartavyastāpyasattvasaṃyogāt /Context
RCint, 3, 115.1
  jambīrabījapūracāṅgerīvetasāmlasaṃyogāt /Context
RCint, 3, 118.0
  etattu nāgasaṃdhānaṃ na rasāyanakarmaṇi //Context
RCint, 5, 19.2
  mardayedghṛtayogena jāyate gandhapiṣṭikā //Context
RCint, 8, 198.1
  pattrīkṛtasya gandhakayogādvā māraṇaṃ tathā lavaṇaiḥ /Context
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Context
RCūM, 4, 97.1
  divyauṣadhisamāyogātsthitaḥ prakaṭakoṣṭhiṣu /Context
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Context
RCūM, 5, 28.2
  vibhāgena vipāke tu dravyeṇānyena yogataḥ //Context
RHT, 14, 16.1
  kiṭṭakapurasaṃyogād dhmātaiḥ kiṭṭastu kiṭṭataḥ satvam /Context
RHT, 16, 27.2
  kramati rasaḥ phaṇiyogānmākṣikayutahemagairikayā //Context
RHT, 18, 47.2
  sūte piṣṭiḥ kāryā divyauṣadhiyogataḥ puṭitā //Context
RHT, 18, 68.2
  ardhena pādayogaṃ pādenaikena tulyakanakaṃ ca //Context
RHT, 4, 15.1
  mākṣikasatve yogādghanasatvaṃ carati sūtako nikhilam /Context
RHT, 4, 26.1
  gaganagrāsarahasyaṃ vakṣyāmyekaṃ ghanārkasaṃyogāt /Context
RHT, 5, 42.2
  tālakayogena tathā nirvaṅgaṃ yantrayogena //Context
RHT, 7, 8.1
  jambīrabījapūrakacāṅgerīvetasāmlasaṃyogāt /Context
RMañj, 2, 54.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RPSudh, 4, 7.1
  rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate /Context
RRÅ, V.kh., 10, 28.2
  mardayedamlayogena ruddhvā gajapuṭe pacet //Context
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Context
RRÅ, V.kh., 14, 69.1
  pañcāṃśaṃ daśayogena tāre vedhaṃ pradāpayet /Context
RRÅ, V.kh., 15, 117.2
  pūrvavatkacchape yantre biḍayogena vai tathā //Context
RRÅ, V.kh., 15, 125.1
  pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /Context
RRÅ, V.kh., 16, 71.2
  raktavaikrāṃtayogena tāraṃ tenaiva mārayet //Context
RRÅ, V.kh., 20, 49.1
  viśoṣyātha dhametpaścāt kācaṭaṃkaṇayogataḥ /Context
RRÅ, V.kh., 3, 31.2
  tālamatkuṇayogena saptavāraṃ punardhamet //Context
RRÅ, V.kh., 3, 57.1
  sasūtam amlayogena dinamekaṃ vimardayet /Context
RRÅ, V.kh., 6, 102.1
  punaḥ svarṇena tulyena samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 7, 25.2
  tatkhoṭaṃ svarṇasaṃtulyaṃ samāvartaṃ tu kārayet /Context
RRÅ, V.kh., 7, 105.1
  mardayedamlayogena tasya bhāgacatuṣṭayam /Context
RRÅ, V.kh., 9, 66.2
  tatastulyena svarṇena samāvartaṃ tu kārayet //Context
RRS, 11, 77.1
  rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /Context
RRS, 8, 79.1
  divyauṣadhisamāyogāt sthitaḥ prakaṭakoṣṭhiṣu /Context
RSK, 1, 29.2
  auṣadhāntarasaṃyogād vakṣye varṇaviparyayam //Context
RSK, 2, 11.2
  gandhakāmlakasaṃyogānnāgaṃ hitvā kṣipet trapu //Context