RArṇ, 11, 198.3 |
bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Context |
RArṇ, 12, 354.1 |
bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / | Context |
RArṇ, 12, 358.1 |
ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / | Context |
RArṇ, 14, 46.2 |
tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // | Context |
RArṇ, 14, 83.2 |
īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Context |
RArṇ, 14, 86.1 |
bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / | Context |
RArṇ, 14, 121.1 |
bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Context |
RArṇ, 14, 130.1 |
bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Context |
RArṇ, 15, 164.1 |
khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / | Context |
RHT, 14, 10.1 |
mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Context |
RKDh, 1, 1, 52.2 |
yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Context |
RPSudh, 2, 2.2 |
tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Context |
RPSudh, 2, 3.2 |
pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Context |
RRS, 9, 57.2 |
yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context |