| RArṇ, 11, 198.3 | 
	| bhasmasūtaśca khoṭaśca saṃskārāt saptadhā rasaḥ // | Context | 
	| RArṇ, 12, 354.1 | 
	| bhasmasūtapalaikaṃ ca mṛtakāntapalaṃ tathā / | Context | 
	| RArṇ, 12, 358.1 | 
	| ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam / | Context | 
	| RArṇ, 14, 46.2 | 
	| tadbhasmasūtakaṃ devi sarvaroganibarhaṇam // | Context | 
	| RArṇ, 14, 83.2 | 
	| īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet // | Context | 
	| RArṇ, 14, 86.1 | 
	| bhasmasūtapalaikaṃ ca palaikaṃ pannagasya ca / | Context | 
	| RArṇ, 14, 121.1 | 
	| bhasmasūtapalaikaṃ ca vaṅgabhasmapaladvayam / | Context | 
	| RArṇ, 14, 130.1 | 
	| bhasmasūtapalaikaṃ ca śvetābhrakapaladvayam / | Context | 
	| RArṇ, 15, 164.1 | 
	| khoṭaḥ poṭastathā bhasma dhūliḥ kalkaśca pañcamaḥ / | Context | 
	| RHT, 14, 10.1 | 
	| mṛtaśulvatāpyacūrṇaṃ kāntayutaṃ tena rañjayetkhoṭam / | Context | 
	| RKDh, 1, 1, 52.2 | 
	| yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam // | Context | 
	| RPSudh, 2, 2.2 | 
	| tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // | Context | 
	| RPSudh, 2, 3.2 | 
	| pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // | Context | 
	| RRS, 9, 57.2 | 
	| yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam // | Context |