| RCint, 2, 12.0 | 
	|   atra kajjalim antareṇa kevalagandhakamapi sātmyena jārayanti // | Context | 
	| RCint, 2, 21.2 | 
	|   tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ // | Context | 
	| RCint, 3, 73.2 | 
	|   atra sakalakṣāraiś ca sāmyaṃ tilakāṇḍānāṃ nityanāthapādā likhanti / | Context | 
	| RCint, 3, 167.2 | 
	|   sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam // | Context | 
	| RCint, 8, 118.2 | 
	|   ayasā sāmyaṃ saṃkhyā bhūyo'lpatvena bhūyo'lpā // | Context | 
	| RCūM, 12, 26.2 | 
	|   sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram // | Context | 
	| RMañj, 5, 8.2 | 
	|   hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // | Context | 
	| RRĂ…, V.kh., 2, 19.2 | 
	|   mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet // | Context | 
	| ŚdhSaṃh, 2, 12, 144.2 | 
	|   pravālaṃ mauktikaṃ caiva rasasāmyena dāpayet // | Context |