| ÅK, 1, 26, 167.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī // | Context |
| ÅK, 1, 26, 209.2 |
| caturaṅgulavistāranimnatvena samanvitam // | Context |
| ÅK, 1, 26, 213.2 |
| caturaṅgulataścordhvaṃ valayena samanvitā // | Context |
| BhPr, 1, 8, 169.3 |
| pīto vaiśyo'sitaḥ śūdraścaturvarṇātmakaśca saḥ // | Context |
| BhPr, 2, 3, 64.1 |
| kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam / | Context |
| BhPr, 2, 3, 140.3 |
| catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ // | Context |
| BhPr, 2, 3, 187.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| BhPr, 2, 3, 191.1 |
| śuddhasūtasya gṛhṇīyād bhiṣagbhāgacatuṣṭayam / | Context |
| BhPr, 2, 3, 195.1 |
| agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam / | Context |
| BhPr, 2, 3, 221.2 |
| evaṃ yantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| BhPr, 2, 3, 243.1 |
| triyāmāyāṃ caturyāmaṃ yāminyante'śvamūtrake / | Context |
| BhPr, 2, 3, 257.2 |
| hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā // | Context |
| RAdhy, 1, 187.1 |
| sauvarcalamajāmūtraiḥ kvāthaṃ yāmacatuṣṭayam / | Context |
| RAdhy, 1, 188.2 |
| jambīrotthadravair bhāvyaṃ pṛthak yāmacatuṣṭayam // | Context |
| RAdhy, 1, 199.1 |
| sthālikādhaścaturyāmaṃ ḍhaṅkaṇīchidramadhyataḥ / | Context |
| RAdhy, 1, 220.1 |
| sarjikāyāśca gadyāṇe milite syāccatuṣṭayam / | Context |
| RAdhy, 1, 228.2 |
| sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ // | Context |
| RAdhy, 1, 238.1 |
| śuddhatāmrasya catvāri palānyāvartayet pṛthak / | Context |
| RAdhy, 1, 238.2 |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // | Context |
| RAdhy, 1, 238.2 |
| thūthāpalāni catvāri mākṣikaṃ ca catuḥpalam // | Context |
| RAdhy, 1, 240.2 |
| śilayā mṛtanāgāṣṭau thūthābhāgacatuṣṭayam // | Context |
| RAdhy, 1, 305.1 |
| catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ / | Context |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Context |
| RAdhy, 1, 341.1 |
| sandhau vastraṃ mṛdā liptvā caturbhiḥ chāṇakaiḥ puṭam / | Context |
| RAdhy, 1, 344.2 |
| hemarājeśca sūtena karṣo jīrṇaścatuḥpuṭaḥ // | Context |
| RAdhy, 1, 365.1 |
| śuddhasūtasya caturo vallān piṣṭvā ghaṭīdvayam / | Context |
| RAdhy, 1, 384.1 |
| śuddhasūtasya catvāri śuddhatālasya viṃśatim / | Context |
| RAdhy, 1, 388.2 |
| jvālanīyo haṭho vahniryāvadyāmacatuṣṭayam // | Context |
| RAdhy, 1, 409.1 |
| pratyekaṃ maṇadīpāṃśaṃ caturṇāṃ milito maṇaḥ / | Context |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Context |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Context |
| RAdhy, 1, 465.1 |
| catvāro'bhrakasatvasya catvāraḥ svarṇamākṣikāt / | Context |
| RAdhy, 1, 465.2 |
| śuddharūpyasya catvāro vallaiko hemarājikāḥ // | Context |
| RArṇ, 10, 15.1 |
| catuṣṭayī gatistasya nipuṇena tu labhyate / | Context |
| RArṇ, 10, 15.2 |
| catasro gatayo dṛśyā adṛśyā pañcamī gatiḥ // | Context |
| RArṇ, 11, 69.1 |
| krameṇānena dolāyāṃ cāryaṃ grāsacatuṣṭayam / | Context |
| RArṇ, 11, 174.2 |
| caturbindūn puṭe prāgvadevaṃ pratidinaṃ bhavet // | Context |
| RArṇ, 12, 166.2 |
| caturvarṇavidhaṃ tatra raktakandaḥ praśasyate // | Context |
| RArṇ, 12, 375.2 |
| mātuluṅge ca nāraṅge catuḥpañcasahasrakam // | Context |
| RArṇ, 14, 28.2 |
| caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati // | Context |
| RArṇ, 14, 59.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 78.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 94.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 115.1 |
| mṛtavajrasya bhāgaikaṃ bhāgāś catvāri golakam / | Context |
| RArṇ, 14, 134.1 |
| mṛtavajrasya bhāgaikaṃ caturbhāgaṃ ca golakam / | Context |
| RArṇ, 14, 161.1 |
| kāntaṃ vajraṃ tathā guñjā gandhakaṃ ca catuṣṭayam / | Context |
| RArṇ, 15, 41.1 |
| caturdinamidaṃ kṛtvā samaṃ sūtaṃ samānayet / | Context |
| RArṇ, 15, 81.2 |
| catuḥpale tu rudratvam īśaḥ pañcapale bhavet // | Context |
| RArṇ, 16, 37.2 |
| tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam // | Context |
| RArṇ, 16, 39.2 |
| tīkṣṇadvayaṃ triśulvaṃ ca hematāpyacatuṣṭayam // | Context |
| RArṇ, 16, 56.2 |
| mākṣikakalkabhāgaikaṃ catvāro golakasya ca / | Context |
| RArṇ, 16, 57.1 |
| anena kramayogeṇa caturvāraṃ tu rañjayet / | Context |
| RArṇ, 16, 69.2 |
| catuḥpalaṃ gandhakasya kaṅkuṣṭhasya palatrayam / | Context |
| RArṇ, 16, 79.2 |
| mahārasāṣṭamadhye tu catvāra uparasās tathā // | Context |
| RArṇ, 17, 19.1 |
| tārasya bhāgāś catvāraḥ śulvabhāgāstrayastathā / | Context |
| RArṇ, 17, 44.1 |
| bhujaṃgasya ca śulvasya pṛthagaṃśacatuṣṭayam / | Context |
| RArṇ, 4, 16.2 |
| caturaṅguladīrghāṃ tu mūṣikāṃ mṛnmayīṃ dṛḍhām // | Context |
| RArṇ, 4, 37.1 |
| tuṣaṃ vastrasamaṃ dagdhaṃ mṛttikā caturaṃśikā / | Context |
| RArṇ, 4, 60.1 |
| sudṛḍho mardakaḥ kāryaḥ caturaṅgulakocchrayaḥ / | Context |
| RArṇ, 6, 41.1 |
| ekadvitricatuḥpañcasarvatomukhameva tat / | Context |
| RArṇ, 6, 47.2 |
| catuḥpañcamukhaṃ śreṣṭham uttamaṃ sarvatomukham // | Context |
| RArṇ, 6, 139.1 |
| ityuktamabhrakādīnāṃ caturṇāṃ lakṣaṇādikam / | Context |
| RArṇ, 8, 6.1 |
| rasake saptasāhasraṃ kaṅkuṣṭhe tu catuṣṭayam / | Context |
| RArṇ, 8, 70.2 |
| vaṅgabhāgāstu catvāraḥ sarvaṃ dhmātaṃ vicūrṇitam // | Context |
| RājNigh, 13, 3.2 |
| kampillatuttharasakaṃ pāradaś cābhrakaṃ catuḥ // | Context |
| RājNigh, 13, 5.2 |
| tathākhuprastaraś caiva śaravedamitāhvayāḥ / | Context |
| RājNigh, 13, 10.2 |
| āgneyaniṣkāgniśikhāni ceti netrābdhinirdhāritanāma hema // | Context |
| RājNigh, 13, 44.3 |
| ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam // | Context |
| RājNigh, 13, 82.2 |
| proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam // | Context |
| RājNigh, 13, 173.3 |
| ṣaṭkoṇaṃ bahudhāraṃ ca śatakoṭyabdhibhūmitam // | Context |
| RājNigh, 13, 176.1 |
| śvetālohitapītakamecakatayā chāyāś catasraḥ kramāt viprāditvam ihāsya yat sumanasaḥ śaṃsanti satyaṃ tataḥ / | Context |
| RCint, 3, 6.1 |
| tādṛśasvacchamasṛṇacaturaṅgulamardake / | Context |
| RCint, 3, 21.1 |
| saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet / | Context |
| RCint, 3, 61.1 |
| sauvarcalamajāmūtrair bhāvyaṃ yāmacatuṣṭayam / | Context |
| RCint, 3, 62.2 |
| jambīrotthadravair bhāvyaṃ pṛthagyāmacatuṣṭayam // | Context |
| RCint, 3, 106.1 |
| krameṇānena dolāyāṃ jāryaṃ grāsacatuṣṭayam / | Context |
| RCint, 3, 151.1 |
| śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt / | Context |
| RCint, 3, 172.1 |
| catvāraḥ prativāpāḥ sulakṣayā matsyapittabhāvitayā / | Context |
| RCint, 3, 198.3 |
| dvitricatuḥpañcaṣaṣṭhe mahākalpāyurīśvaraḥ // | Context |
| RCint, 3, 199.2 |
| viṣṇurudraśivatvaṃ ca dvitricaturbhirāpnuyāt // | Context |
| RCint, 6, 21.1 |
| rasamiśrāścaturyāmaṃ svarṇādyāḥ saptadhātavaḥ / | Context |
| RCint, 6, 32.2 |
| pācyaṃ jambhāmbhasā piṣṭaṃ samo gandhaścatuḥpuṭe // | Context |
| RCint, 6, 37.3 |
| caturyāmaṃ tataḥ svāṅgaśītalaṃ tatsamuddharet // | Context |
| RCint, 6, 56.2 |
| prakṛtatricatuḥpuṭe manaḥśilāṃ kiṃcid dadyāt // | Context |
| RCint, 7, 28.2 |
| caturmāse haredrogān kuṣṭhalūtādikānapi // | Context |
| RCint, 7, 76.2 |
| dolāyantre caturyāmaṃ pakvaṃ śudhyati tālakam // | Context |
| RCint, 7, 87.1 |
| samagandhaṃ caturyāmaṃ paktvā tāpyaṃ tataḥ pacet / | Context |
| RCint, 7, 99.1 |
| ekaḥ sūtastathā pītiścaturbhekāstridārakaḥ / | Context |
| RCint, 8, 2.0 |
| tatraślokacatuṣṭayaṃ prāgadhigantavyam // | Context |
| RCint, 8, 22.1 |
| saṃgṛhya caitasya palaṃ palaṃ palāni catvāri karpūrarajas tathaiva / | Context |
| RCint, 8, 48.2 |
| guñjātrayaṃ catuṣkaṃ vā sarvarogeṣu yojayet / | Context |
| RCint, 8, 52.1 |
| sūtabhasma caturbhāgaṃ lauhabhasma tathāṣṭakam / | Context |
| RCint, 8, 55.1 |
| brahmāyuḥsyāccaturmāsai raso'yamamṛtārṇavaḥ / | Context |
| RCint, 8, 113.2 |
| caturādikam ekāntaṃ śaktāvadhikaṃ trayodaśakāt // | Context |
| RCint, 8, 158.2 |
| lohacaturthārdhasamadvitricatuḥpañcaguṇabhāgam // | Context |
| RCint, 8, 219.2 |
| nātyuṣṇaśītaṃ dhātubhyaś caturbhyastasya sambhavaḥ / | Context |
| RCint, 8, 244.2 |
| pānīyenaiva kāryāḥ pariṇatacaṇakasvinnatulyāśca vaṭyaḥ prātaḥ khādyāś catasras tadanu ca hi kiyacchṛṅgaveraṃ saparṇam // | Context |
| RCūM, 10, 122.1 |
| evaṃ hi tricaturvāraiḥ sarvaṃ sattvaṃ viniḥsaret / | Context |
| RCūM, 12, 30.1 |
| vajraṃ matkuṇarakteṇa caturvāraṃ vibhāvitam / | Context |
| RCūM, 14, 101.1 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu / | Context |
| RCūM, 14, 143.2 |
| caturbhirvallakaistulyaṃ ramyaṃ vaṅgarasāyanam // | Context |
| RCūM, 14, 191.2 |
| bhujaṅgamān upādāya catuḥprasthasamanvitān // | Context |
| RCūM, 16, 32.1 |
| kṣāraiścaturbhir lavaṇaiśca ṣaḍbhir dravāmlamiśrair daśadhā vibhāvitaiḥ / | Context |
| RCūM, 16, 47.2 |
| vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ // | Context |
| RCūM, 16, 56.1 |
| palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat / | Context |
| RCūM, 16, 63.2 |
| pūjitaṃ sarvadevaiśca vedakalpayugāyuṣam // | Context |
| RCūM, 16, 92.1 |
| sūto dvitricatuḥpañcaguṇastīkṣṇena jāritaḥ / | Context |
| RCūM, 3, 18.2 |
| caturaṅgulavistārayuktyā nirmitā śubhā // | Context |
| RCūM, 4, 22.2 |
| tadvadviśuddhanāgaṃ hi dvitayaṃ taccatuṣpalam // | Context |
| RCūM, 5, 9.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Context |
| RCūM, 5, 18.1 |
| caturaṅgulataḥ kaṇṭhādadho droṇyā samanvitā / | Context |
| RCūM, 5, 18.2 |
| caturaṅgulavistāranimnayā dṛḍhabaddhayā // | Context |
| RCūM, 5, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Context |
| RCūM, 5, 46.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam // | Context |
| RCūM, 5, 116.2 |
| sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī // | Context |
| RCūM, 5, 135.1 |
| caturaṅgulavistāranimnatvena samanvitam / | Context |
| RCūM, 5, 139.1 |
| caturaṅgulataścordhvaṃ valayena samanvitā / | Context |
| RCūM, 5, 143.1 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RHT, 18, 23.1 |
| ripunihatalohaṣaṭkaṃ jīrṇo dhānyasthitaścaturmāsam / | Context |
| RHT, 2, 9.2 |
| kaṇṭhādadhaḥ samucchritaṃ caturaṅgulaṃ kṛtajalādhāram // | Context |
| RHT, 4, 6.1 |
| śvetādicaturvarṇāḥ kathitāste sthūlatārakārahitāḥ / | Context |
| RHT, 5, 10.1 |
| vihitacchidratritayā śastā caturaṃgulordhvachidreṣu / | Context |
| RHT, 6, 9.1 |
| dolāyāṃ catvāro grāsā jāryā yathākrameṇaiva / | Context |
| RKDh, 1, 1, 11.2 |
| caturaṅgulanimnaḥ syānmardako 'ṣṭāṅgulāyataḥ // | Context |
| RKDh, 1, 1, 54.5 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RKDh, 1, 1, 75.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / | Context |
| RKDh, 1, 1, 75.2 |
| catuḥprasthajalādhāraṃ caturaṅgulakānanam / | Context |
| RKDh, 1, 1, 98.1 |
| caturaṃguladīrghaṃ syāt tryaṃgulonmitavistṛtam / | Context |
| RKDh, 1, 1, 109.1 |
| ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe / | Context |
| RMañj, 2, 5.2 |
| āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // | Context |
| RMañj, 5, 18.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RMañj, 5, 30.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // | Context |
| RMañj, 6, 10.2 |
| dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // | Context |
| RMañj, 6, 14.2 |
| bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // | Context |
| RMañj, 6, 15.2 |
| guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // | Context |
| RMañj, 6, 31.2 |
| guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // | Context |
| RMañj, 6, 39.1 |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / | Context |
| RMañj, 6, 60.1 |
| vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / | Context |
| RMañj, 6, 61.1 |
| guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / | Context |
| RMañj, 6, 79.1 |
| śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / | Context |
| RMañj, 6, 82.1 |
| mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / | Context |
| RMañj, 6, 92.1 |
| guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / | Context |
| RMañj, 6, 131.1 |
| catustulyā sitā yojyā matsyapittena bhāvayet / | Context |
| RMañj, 6, 138.2 |
| catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // | Context |
| RMañj, 6, 250.1 |
| caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / | Context |
| RMañj, 6, 253.1 |
| sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / | Context |
| RMañj, 6, 279.2 |
| bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // | Context |
| RMañj, 6, 308.1 |
| mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / | Context |
| RMañj, 6, 320.1 |
| śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RPSudh, 1, 3.1 |
| vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / | Context |
| RPSudh, 1, 10.1 |
| auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / | Context |
| RPSudh, 1, 15.0 |
| pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // | Context |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Context |
| RPSudh, 1, 18.2 |
| kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // | Context |
| RPSudh, 1, 53.1 |
| tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / | Context |
| RPSudh, 1, 121.2 |
| mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // | Context |
| RPSudh, 10, 20.1 |
| caturyāmaṃ dhmāpitā hi dravate naiva vahninā / | Context |
| RPSudh, 10, 27.1 |
| ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā / | Context |
| RPSudh, 10, 30.2 |
| dvādaśāṃgulavistārā caturasrā prakīrtitā // | Context |
| RPSudh, 10, 36.2 |
| tanmadhye vartulaṃ gartaṃ caturaṅgulakaṃ dṛḍham // | Context |
| RPSudh, 10, 40.1 |
| vitastipramitotsedhā sā budhne caturaṃgulā / | Context |
| RPSudh, 10, 44.1 |
| rājahastapramāṇaṃ hi caturasraṃ hi gartakam / | Context |
| RPSudh, 2, 4.2 |
| catvāra ete sūtasya bandhanasyātha kāraṇam // | Context |
| RPSudh, 2, 62.2 |
| bhājanāni ca catvāri caturdikṣu gatāni ca // | Context |
| RPSudh, 2, 62.2 |
| bhājanāni ca catvāri caturdikṣu gatāni ca // | Context |
| RPSudh, 3, 1.2 |
| sasitakṛṣṇasupītakalohitaṃ bhavati varṇacatuṣṭayabhūṣitam // | Context |
| RPSudh, 3, 2.2 |
| niyatayāmacatuṣṭayamamlake ghanarase samabhāgaviloḍitaḥ // | Context |
| RPSudh, 3, 4.1 |
| niyatayāmacatuṣṭayavahninā mṛdu samaṃ rasamatra vipācayet / | Context |
| RPSudh, 3, 6.2 |
| pṛthagimāśca catuṣpalabhāgikāḥ sphaṭikaśuddhapalāṣṭakasaṃmitāḥ // | Context |
| RPSudh, 3, 19.1 |
| vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam / | Context |
| RPSudh, 3, 33.2 |
| tadanu vahnimadhaḥ kuru vai dṛḍhaṃ satatameva hi yāmacatuṣṭayam // | Context |
| RPSudh, 3, 54.2 |
| krameṇa sūtaṃ hi dinaiścaturbhiḥ śuddhatvamāyāti hi niścayena // | Context |
| RPSudh, 3, 60.1 |
| sūtaṃ suśuddhaṃ lavaṇaiścaturbhiḥ kṣāraistribhiścāpi vimardayecca / | Context |
| RPSudh, 4, 27.1 |
| bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / | Context |
| RPSudh, 4, 39.1 |
| sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / | Context |
| RPSudh, 4, 69.2 |
| varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // | Context |
| RPSudh, 4, 85.2 |
| caturasram atho nimnaṃ gartaṃ hastapramāṇakam // | Context |
| RPSudh, 4, 100.1 |
| caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / | Context |
| RPSudh, 4, 111.1 |
| caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / | Context |
| RPSudh, 6, 30.1 |
| gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / | Context |
| RPSudh, 7, 22.1 |
| śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / | Context |
| RPSudh, 7, 28.1 |
| subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / | Context |
| RRÅ, R.kh., 2, 22.1 |
| taptakhalve caturyāmam avicchinnaṃ vimardayet / | Context |
| RRÅ, R.kh., 2, 30.1 |
| taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam / | Context |
| RRÅ, R.kh., 2, 35.1 |
| ruddhvā laghupuṭe pacyāccaturbhirbhasmatāṃ vrajet / | Context |
| RRÅ, R.kh., 3, 15.1 |
| suvarcalamajāmūtraiḥ kvāthyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, R.kh., 3, 16.2 |
| jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam // | Context |
| RRÅ, R.kh., 3, 29.1 |
| rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam / | Context |
| RRÅ, R.kh., 5, 25.1 |
| niśāyāṃ tu caturyāmaṃ niśānte vāśvamūtrake / | Context |
| RRÅ, R.kh., 5, 36.2 |
| napuṃsakamṛtisteṣāṃ caturṇām auṣadhaiḥ samam // | Context |
| RRÅ, R.kh., 6, 34.2 |
| caturgajapuṭenaivaṃ niścandraṃ sarvarogajit // | Context |
| RRÅ, R.kh., 6, 36.2 |
| yāmaṃ mardyaṃ caturgolaṃ ruddhvā gajapuṭe pacet // | Context |
| RRÅ, R.kh., 7, 7.2 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakaḥ // | Context |
| RRÅ, R.kh., 7, 17.1 |
| dolāyantre caturyāmaṃ śuddhireṣā mahottamā / | Context |
| RRÅ, R.kh., 8, 39.2 |
| rūpyapatraṃ caturbhāgādbhāgaikaṃ mṛtavaṅgakam // | Context |
| RRÅ, R.kh., 8, 53.1 |
| piṣṭvā piṣṭvā pacettadvat sagandhaṃ ca catuṣpuṭe / | Context |
| RRÅ, R.kh., 8, 65.2 |
| caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomayam // | Context |
| RRÅ, R.kh., 8, 78.1 |
| aśvatthaciñcātvagbhasma nāgasya caturaṃśataḥ / | Context |
| RRÅ, V.kh., 1, 24.1 |
| atyantopavane ramye caturdvāropaśobhite / | Context |
| RRÅ, V.kh., 1, 34.2 |
| tasyotsaṅge mahādevīm ekavaktrāṃ caturbhujām // | Context |
| RRÅ, V.kh., 1, 52.1 |
| kamalaṃ caturasraṃ ca caturdvāraiḥ suśobhitam / | Context |
| RRÅ, V.kh., 1, 54.1 |
| kamalaṃ caturasraṃ ca caturdvāreṣu śobhitam / | Context |
| RRÅ, V.kh., 10, 14.1 |
| caturyāmāttu tad bhasma jātaṃ pātrātsamuddharet / | Context |
| RRÅ, V.kh., 10, 41.1 |
| etaddvaṃdvavibhāgaṃ syātpūrvakvāthacatuṣṭayam / | Context |
| RRÅ, V.kh., 12, 39.1 |
| ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam / | Context |
| RRÅ, V.kh., 14, 14.2 |
| jārayetpūrvayogena hyevaṃ grāsacatuṣṭayam // | Context |
| RRÅ, V.kh., 14, 50.1 |
| paced gajapuṭe'pyevaṃ deyaṃ puṭacatuṣṭayam / | Context |
| RRÅ, V.kh., 14, 50.2 |
| vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam // | Context |
| RRÅ, V.kh., 14, 51.1 |
| kuṃkumasurasenaiva tadvatpuṭacatuṣṭayam / | Context |
| RRÅ, V.kh., 15, 49.1 |
| caturbindupramāṇaṃ tu tadvadgarte puṭe pacet / | Context |
| RRÅ, V.kh., 15, 59.1 |
| taptakhalve caturyāmaṃ garbhadrāvakasaṃyutam / | Context |
| RRÅ, V.kh., 15, 66.1 |
| taptakhalve caturyāmaṃ mūṣāyantre'tha jārayet / | Context |
| RRÅ, V.kh., 16, 44.2 |
| vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 16, 93.1 |
| suvarṇabhāgāścatvāro dvibhāgaṃ śuddhapāradam / | Context |
| RRÅ, V.kh., 18, 72.1 |
| tridhā sāryaṃ punarjāryam evaṃ vāracatuṣṭayam / | Context |
| RRÅ, V.kh., 18, 84.1 |
| catasraḥ śṛṅkhalā yāvanmukhaṃ baddhvātha bandhayet / | Context |
| RRÅ, V.kh., 18, 99.2 |
| catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // | Context |
| RRÅ, V.kh., 18, 99.2 |
| catvāri samabhāgāni nāgacūrṇaṃ catuḥsamam // | Context |
| RRÅ, V.kh., 19, 41.1 |
| aśuddhaṃ pāradaṃ bhāgaṃ caturbhāgaṃ ca ṭaṃkaṇam / | Context |
| RRÅ, V.kh., 19, 81.1 |
| nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam / | Context |
| RRÅ, V.kh., 19, 98.2 |
| tena ghṛṣṭvā kṣipettasmin caturniṣkaṃ ca candanam // | Context |
| RRÅ, V.kh., 20, 18.1 |
| kṛtvā tāmramayaṃ cakraṃ vistīrṇaṃ caturaṅgulam / | Context |
| RRÅ, V.kh., 20, 23.2 |
| mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 20, 25.1 |
| mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 3, 120.2 |
| evaṃ catuḥpuṭaiḥ pacyādgandho deyaḥ puṭe puṭe // | Context |
| RRÅ, V.kh., 4, 59.1 |
| pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ / | Context |
| RRÅ, V.kh., 4, 68.2 |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
| RRÅ, V.kh., 4, 126.2 |
| tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam // | Context |
| RRÅ, V.kh., 4, 136.2 |
| ete yogāstu catvāraḥ pṛthak cūrṇāni kārayet // | Context |
| RRÅ, V.kh., 5, 25.2 |
| asya kalkasya bhāgaikaṃ bhāgāścatvāri hāṭakam // | Context |
| RRÅ, V.kh., 5, 27.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet / | Context |
| RRÅ, V.kh., 5, 31.2 |
| ṭaṅkaṇaṃ ca tathaikaikaṃ yojyaṃ niṣkacatuṣṭayam // | Context |
| RRÅ, V.kh., 6, 31.1 |
| krameṇa bhāvayedevaṃ gharme dinacatuṣṭayam / | Context |
| RRÅ, V.kh., 6, 60.1 |
| tatkhoṭaṃ bhāgamekaṃ tu śuddhatāmraṃ catuṣṭayam / | Context |
| RRÅ, V.kh., 7, 65.2 |
| ekadvitricatuḥpañcapalāni kramato bhavet // | Context |
| RRÅ, V.kh., 7, 66.1 |
| gopittena tu tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 7, 93.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Context |
| RRÅ, V.kh., 7, 105.1 |
| mardayedamlayogena tasya bhāgacatuṣṭayam / | Context |
| RRÅ, V.kh., 7, 117.2 |
| tasyaiva bhāgāścatvāro bhāgaikaṃ mṛtavajrakam // | Context |
| RRÅ, V.kh., 7, 118.2 |
| andhitaṃ bhūdhare pacyādyāvadyāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 8, 46.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Context |
| RRÅ, V.kh., 8, 68.1 |
| golakasya caturbhāgā bhāgaikaṃ mṛtavajrakam / | Context |
| RRÅ, V.kh., 8, 74.1 |
| evaṃ catuḥpuṭaiḥ pakvaṃ tattāraṃ mriyate dhruvam / | Context |
| RRÅ, V.kh., 8, 78.2 |
| caturyāmātsamuddhṛtya kṣālayedāranālakaiḥ // | Context |
| RRÅ, V.kh., 8, 80.1 |
| viṣaṃ ca tulyatulyāṃśaṃ tālasattvaṃ catuḥsamam / | Context |
| RRÅ, V.kh., 8, 130.2 |
| vajridugdhaiḥ samaṃ mardyaṃ khalve yāmacatuṣṭayam // | Context |
| RRÅ, V.kh., 9, 9.1 |
| mṛtavajrasya catvāro bhāgā dvādaśahāṭakam / | Context |
| RRÅ, V.kh., 9, 13.1 |
| tribhāgaṃ pāradaṃ caiva bhāgāścatvāri hāṭakam / | Context |
| RRÅ, V.kh., 9, 42.2 |
| caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam // | Context |
| RRÅ, V.kh., 9, 55.1 |
| catvāraḥ pratikarṣāṃśaṃ jāritaṃ pāradaṃ palam / | Context |
| RRÅ, V.kh., 9, 89.1 |
| amlavargeṇa tatsarvaṃ mardyaṃ yāmacatuṣṭayam / | Context |
| RRÅ, V.kh., 9, 99.2 |
| evaṃ catuḥpuṭaiḥ pakvaṃ mriyate hāṭakaṃ śubham // | Context |
| RRS, 10, 21.2 |
| sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī // | Context |
| RRS, 10, 33.2 |
| caturasrā ca kuḍyena veṣṭitā mṛnmayena ca // | Context |
| RRS, 10, 40.1 |
| caturaṅgulavistāranimnatvena samanvitam / | Context |
| RRS, 10, 43.2 |
| caturaṅgulataścordhvaṃ valayena samanvitā // | Context |
| RRS, 10, 46.2 |
| dvādaśāṅgulakotsedhā sā budhne caturaṅgulā / | Context |
| RRS, 10, 53.1 |
| rājahastapramāṇena caturasraṃ ca nimnakam / | Context |
| RRS, 11, 7.2 |
| syātkolatritayaṃ tolaḥ karṣo niṣkacatuṣṭayam // | Context |
| RRS, 11, 12.1 |
| taiś caturbhir droṇasya śabdāḥ paryāyāḥ palānāṃ śatakaṃ tulā / | Context |
| RRS, 11, 118.3 |
| ruddhvā laghupuṭaiḥ pacyāc caturbhir bhasmatāṃ nayet // | Context |
| RRS, 4, 36.1 |
| vajraṃ matkuṇaraktena caturvāraṃ vibhāvitam / | Context |
| RRS, 5, 38.1 |
| tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / | Context |
| RRS, 5, 59.2 |
| mukhe śarāvakaṃ dattvā vahniṃ yāmacatuṣṭayam // | Context |
| RRS, 5, 84.1 |
| ekadvitricatuṣpañcasarvatomukham eva tat / | Context |
| RRS, 5, 91.2 |
| catuṣpañcamukhaṃ śreṣṭhamuttamaṃ sarvatomukham // | Context |
| RRS, 5, 108.2 |
| puṭellohaṃ caturvāraṃ bhavedvāritaraṃ khalu // | Context |
| RRS, 5, 168.1 |
| caturbhir vallakaistulyaṃ ramyaṃ vaṃgarasāyanam / | Context |
| RRS, 5, 180.1 |
| aśvatthaciṃcātvagbhasma nāgasya caturaṃśataḥ / | Context |
| RRS, 5, 225.1 |
| bhujaṅgamānupādāya catuṣprasthasamanvitān / | Context |
| RRS, 7, 12.2 |
| caturaṅgulavistārayuktayā nirmitā śubhā // | Context |
| RRS, 9, 6.2 |
| caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ // | Context |
| RRS, 9, 27.2 |
| caturaṅguladīrghāṃ ca tryaṅgulonmitavistarām // | Context |
| RRS, 9, 51.1 |
| catuṣprasthajalādhāraś caturaṅgulikānanaḥ / | Context |
| RRS, 9, 83.2 |
| caturaṅgulanimnaśca madhye 'timasṛṇīkṛtaḥ // | Context |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Context |
| RSK, 1, 21.2 |
| tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā // | Context |
| RSK, 1, 32.1 |
| kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ / | Context |
| RSK, 2, 63.1 |
| varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam / | Context |
| RSK, 3, 5.1 |
| śreṣṭhamadhyāvarā mātrā aṣṭaṣaṭkacaturyavāḥ / | Context |
| ŚdhSaṃh, 2, 11, 33.1 |
| kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam / | Context |
| ŚdhSaṃh, 2, 11, 75.1 |
| evaṃ yantre caturyāmaṃ pācyaṃ śudhyati tālakam / | Context |
| ŚdhSaṃh, 2, 12, 28.1 |
| tasyopari puṭaṃ dadyāccaturbhirgomayopalaiḥ / | Context |
| ŚdhSaṃh, 2, 12, 57.1 |
| phalāni cendravāruṇyāścaturbhāgamitā amī / | Context |
| ŚdhSaṃh, 2, 12, 107.1 |
| rasasya bhāgāścatvārastāvantaḥ kanakasya ca / | Context |
| ŚdhSaṃh, 2, 12, 111.1 |
| piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam / | Context |
| ŚdhSaṃh, 2, 12, 143.2 |
| lohabhasma trayo bhāgāścatvāro rasabhasmanaḥ // | Context |
| ŚdhSaṃh, 2, 12, 151.2 |
| raso rājamṛgāṅko'yaṃ caturguñjaḥ kṣayāpahaḥ // | Context |
| ŚdhSaṃh, 2, 12, 194.2 |
| śuddhaṃ sūtaṃ caturgandhaṃ palaṃ yāmaṃ vicūrṇayet // | Context |
| ŚdhSaṃh, 2, 12, 208.1 |
| catuḥsūtasya gandhāṣṭau rajanī triphalā śivā / | Context |
| ŚdhSaṃh, 2, 12, 234.2 |
| abhrakaṃ syāccatuḥśāṇaṃ mākṣikaṃ ca dviśāṇikam // | Context |
| ŚdhSaṃh, 2, 12, 270.2 |
| drākṣāpippalavandākaṃ varī parṇīcatuṣṭayam // | Context |