| RArṇ, 17, 3.2 |
| viṃśāṃśanāgasaṃyuktaṃ samāvartaṃ ca khoṭakam / | Context |
| RArṇ, 6, 86.1 |
| lepaṃ mūṣodare dattvā samāvarttaṃ tu kārayet / | Context |
| RCint, 3, 161.1 |
| khoṭakaṃ svarṇasaṃtulyaṃ samāvarttaṃ tu kārayet / | Context |
| RCint, 8, 148.1 |
| mṛdumadhyakharabhāvaiḥ pākas trividho 'tra vakṣyate puṃsām / | Context |
| RCint, 8, 151.1 |
| trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ / | Context |
| RCint, 8, 152.1 |
| vijñāya pākameva drāgavatārya kṣitau kṣaṇān kiyataḥ / | Context |
| RCūM, 9, 30.2 |
| durdrāvākhilalohāder drāvaṇe'yaṃ gaṇo mataḥ // | Context |
| RHT, 14, 1.1 |
| samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā / | Context |
| RHT, 16, 29.2 |
| samasāritaḥ subaddho mūṣāyāṃ syātsamāvartaḥ // | Context |
| RKDh, 1, 2, 18.1 |
| prativāpaḥ purā yojyo niṣekastadanantaram / | Context |
| RKDh, 1, 2, 18.2 |
| chādanaṃ tu pratīvāpo niṣekaṃ majjanaṃ viduḥ // | Context |
| RRĂ…, V.kh., 20, 85.1 |
| tattāmraṃ hāṭakaṃ tulyaṃ samāvartaṃ tu kārayet / | Context |