| RArṇ, 12, 201.1 |
| oṃ namo rudrāya daṃṣṭrotkaṭāya vighnanāśāya diśāṃ rakṣa rakṣa vidiśāṃ rakṣa rakṣa rudro vijñāpayati huṃ phaṭ svāhā / | Context |
| RArṇ, 12, 243.1 |
| oṃ caṇḍāya pinākine śūlahastāya oṃ diśāṃ bandhaya vidiśāṃ bandhaya ṭhaṭhaḥ / | Context |
| RArṇ, 12, 243.3 |
| saptābhimantritānkṛtvā sādhako dikṣu nikṣipet // | Context |
| RArṇ, 12, 292.1 |
| aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim / | Context |
| RArṇ, 12, 366.2 |
| vigatasakaladoṣaḥ sarvadigdivyacakṣuḥ madana iva sukāntiḥ kāminīnāṃ pravīraḥ // | Context |
| RCint, 8, 36.2 |
| kīrtyā diśo dhavalaya sphuradindukāntyā vaidyeśvareti virudaṃ bhaja vaidyarāja // | Context |
| RCūM, 3, 2.1 |
| yakṣarājasahasrākṣadigvibhāge suśobhane / | Context |
| RCūM, 3, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Context |
| RCūM, 3, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayedrasabhairavam / | Context |
| RMañj, 6, 139.1 |
| jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / | Context |
| RPSudh, 1, 13.1 |
| himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / | Context |
| RPSudh, 1, 18.1 |
| kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / | Context |
| RPSudh, 1, 19.2 |
| prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // | Context |
| RPSudh, 2, 62.2 |
| bhājanāni ca catvāri caturdikṣu gatāni ca // | Context |
| RRÅ, V.kh., 1, 37.2 |
| nandibhṛṅgimahākālānpūjayet pūrvadikkramāt // | Context |
| RRÅ, V.kh., 19, 140.1 |
| ādau sarvadiśāntareṣu gamanaṃ kṛtvā guroḥ saṃmukhāt prāptaṃ bhaktibalena yuktividhinā sārātisāraṃ mahat / | Context |
| RRS, 7, 2.1 |
| yakṣatryakṣasahasrākṣadigvibhāge suśobhane / | Context |
| RRS, 7, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Context |
| RRS, 7, 3.1 |
| śālāyāḥ pūrvadigbhāge sthāpayed rasabhairavam / | Context |
| RSK, 1, 3.1 |
| kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak / | Context |
| RSK, 1, 3.2 |
| saumyādidiktrayasthaṃ yad gaurīśāpānna kāryakṛt // | Context |