| ÅK, 1, 26, 158.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Context |
| RAdhy, 1, 336.2 |
| tyaktavyaṃ utkṛṣṭāśmanā vedāsteṣāṃ cūrṇaṃ tu sūkṣmakam // | Context |
| RAdhy, 1, 367.2 |
| utkṛṣṭahemagadyāṇaiḥ sūryasaṃkhyaiḥ samanvitāḥ // | Context |
| RAdhy, 1, 439.1 |
| utkṛṣṭasvarṇagadyāṇān gālayeccaturaḥ sudhīḥ / | Context |
| RAdhy, 1, 452.2 |
| utkṛṣṭasūtagadyāṇāḥ ṣaḍetābhiśca miśritāḥ // | Context |
| RArṇ, 17, 145.1 |
| prakṛṣṭaṃ tu tato hema pacellavaṇagairikaiḥ / | Context |
| RCint, 6, 19.2 |
| lohānāṃ sarasaṃ bhasma sarvotkṛṣṭaṃ prakalpayet // | Context |
| RCūM, 5, 105.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Context |
| RHT, 18, 11.1 |
| ardhena miśrayitvā hemnā jyeṣṭhena taddalaṃ puṭitam / | Context |
| RRÅ, V.kh., 13, 1.2 |
| sattvapātanam anekayogato dvaṃdvamelam abhiṣekam āryakam // | Context |
| RRÅ, V.kh., 2, 1.2 |
| nityaṃ sadgurusevanād anubhavāt sūtasya sadbhāvanād dāsyante nijaraśmayo varabalāt satsampradāyātsphuṭam // | Context |
| RRÅ, V.kh., 9, 1.2 |
| yogaiḥ susundarataraiḥ kanakādrikūṭaṃ kṛtvātha śakrapadahetumakhāṃśca kuryāt // | Context |
| RRS, 10, 11.2 |
| anayā sādhitaḥ sūto jāyate guṇavattaraḥ // | Context |