| BhPr, 1, 8, 190.2 | 
	|   vatsanābhaḥ sahāridraḥ saktukaśca pradīpanaḥ / | Context | 
	| BhPr, 1, 8, 191.2 | 
	|   yatpārśve na tarorvṛddhir vatsanābhaḥ sa bhāṣitaḥ // | Context | 
	| BhPr, 2, 3, 250.2 | 
	|   yatpārśve na tarorvṛddhirvatsanābhaḥ sa bhāṣitaḥ // | Context | 
	| BhPr, 2, 3, 251.1 | 
	|   gomūtre tridinaṃ sthāpyaṃ viṣaṃ tena viśudhyati / | Context | 
	| BhPr, 2, 3, 253.1 | 
	|   viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca / | Context | 
	| RArṇ, 15, 191.1 | 
	|   viṣabījaṃ brahmabījaṃ bījāni kanakasya ca / | Context | 
	| RArṇ, 17, 6.1 | 
	|   bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam / | Context | 
	| RArṇ, 17, 7.1 | 
	|   indragopo viṣaṃ kāntaṃ daradaṃ rudhiraṃ tathā / | Context | 
	| RArṇ, 17, 8.1 | 
	|   bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam / | Context | 
	| RArṇ, 17, 11.1 | 
	|   gaṇḍolaviṣabhekāsyamahiṣākṣimalaṃ tathā / | Context | 
	| RArṇ, 17, 12.1 | 
	|   viṣaṃ surendragopaśca rocanā guggulustathā / | Context | 
	| RArṇ, 17, 13.1 | 
	|   śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ / | Context | 
	| RArṇ, 17, 36.1 | 
	|   tālakaṃ gandhapāṣāṇaṃ mākṣikaṃ kharparaṃ viṣam / | Context | 
	| RArṇ, 17, 37.1 | 
	|   daradaṃ gandhapāṣāṇaṃ mākṣikaṃ saindhavaṃ viṣam / | Context | 
	| RCint, 7, 3.2 | 
	|   yatra saktukamustakakaurmadārvīkasārṣapasaikatavatsanābhaśvetaśṛṅgibhedāni prayogārtham āharaṇīyāni bhavanti // | Context | 
	| RCint, 7, 8.2 | 
	|   na sthūlo gostanādūrdhvaṃ dvividho vatsanābhakaḥ // | Context | 
	| RCint, 7, 47.1 | 
	|   kālakūṭo vatsanābhaḥ śṛṅgikaśca pradīpanaḥ / | Context | 
	| RCint, 8, 248.1 | 
	|   viṣaṃ trikaṭukaṃ mustaṃ haridrā nimbapatrakam / | Context | 
	| RCūM, 14, 72.2 | 
	|   viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ // | Context | 
	| RCūM, 9, 11.1 | 
	|   śṛṅgikaṃ kālakūṭaṃ ca vatsanābhaṃ ca saktukam / | Context | 
	| RKDh, 1, 1, 220.2 | 
	|   citrakaḥ karavīraśca sārivā kṣīriṇī viṣam // | Context | 
	| RMañj, 4, 2.1 | 
	|   vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / | Context | 
	| RMañj, 4, 5.2 | 
	|   vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // | Context | 
	| RMañj, 6, 82.2 | 
	|   dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // | Context | 
	| RMañj, 6, 126.2 | 
	|   rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // | Context | 
	| RMañj, 6, 133.0 | 
	|   hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // | Context | 
	| RMañj, 6, 138.1 | 
	|   daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / | Context | 
	| RMañj, 6, 153.1 | 
	|   muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / | Context | 
	| RMañj, 6, 165.1 | 
	|   sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / | Context | 
	| RMañj, 6, 168.0 | 
	|   daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // | Context | 
	| RMañj, 6, 187.2 | 
	|   svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // | Context | 
	| RMañj, 6, 191.1 | 
	|   ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / | Context | 
	| RMañj, 6, 203.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / | Context | 
	| RMañj, 6, 206.1 | 
	|   pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / | Context | 
	| RMañj, 6, 276.1 | 
	|   daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / | Context | 
	| RMañj, 6, 315.1 | 
	|   śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / | Context | 
	| RMañj, 6, 317.2 | 
	|   ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // | Context | 
	| RMañj, 6, 322.1 | 
	|   mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / | Context | 
	| RRS, 10, 82.1 | 
	|   śṛṅgīkaṃ kālakūṭaṃ ca vatsanābhaṃ sakṛtrimam / | Context | 
	| ŚdhSaṃh, 2, 12, 18.1 | 
	|   kālakūṭo vatsanābhaḥ śṛṅgakaśca pradīpakaḥ / | Context | 
	| ŚdhSaṃh, 2, 12, 117.3 | 
	|   daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇām // | Context |